SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ यत्र श्रीजिनपद्मिनीपतिगृहे दण्डो दरीदृश्यते, बन्धो लोलदृशां शिरोरुहभरे तन्मानसे वक्रता । बौद्धेऽत्र क्षणभङ्गिता मुनिजने गुप्तिर्जडत्वं जले, ववाहे च करग्रहो गृहमणौ स्नेहक्षयो नो जने ||३३|| स्फूर्ज्जत्तीव्रतरप्रतापपटलीनिर्भर्त्सिताहर्मणिः सम्यग्न्यायजनप्रपालनसमुद्भूतोरुकीर्तिव्रजः । वैरिव्रातविघातकर्मठ भुजादण्डः प्रचण्डोदयो, राजा राजति यत्र वासव इव प्रोल्लासिसम्पद्धरः ||३४|| यत्राऽऽनन्दनिदानतामधिगतं दानादिदीप्तादरं, चातुर्वर्ण्यमुपैति वासमधिकं रैरत्नविभ्राजितम् । तत्र श्रीमति तातपादचरणाम्भोजद्वयीरेणुभिः, पुण्ये सूर्यपुराख्यबन्दिरवरे विश्वम्भराभूषणे ॥ ३५ ॥ प्राग् यत्नाज्जितवीरवीरधवलोर्वीशस्य पत्नीपदं, प्रीतेर्वैजलदेव्यतीव मुदिता यत्कीर्त्तयेऽवासयत् । * श्रीसिद्धाचलगामिसङ्घनिकरावस्थानपुण्यीकृत क्ष्मोद्देशादभिरामवैजलपुरात् सच्चैत्ययुग्मात् ततः ||३६|| नीरन्ध्रोत्कलिकाकलाधरकलादूरीकृतान्तस्तमाः । अश्रान्तस्तुतिभृङ्गङ्गङ्कृतिलसद्वक्त्राम्बुजन्मास्फुर द्भक्तिर्मौलिललाटपट्टघटित क्षोणीतलस्पर्शनः ||३७|| रोमाञ्चप्रकटप्रसूनपटलीरोचिष्णुदेहद्रुमः, सम्बद्धाञ्जलिसम्पुटः प्रभुपदान् नत्वा विधेर्वन्दनैः । रामेन्दूज्झितसाङ्ख्यतत्त्वतुलितावत्तैर्विशुद्धाशय हर्षोत्कर्षतरङ्गिणीशलहरीनिर्मग्नचेतस्तिमि श्रीविद्याविजयः शिशुर्वितनुते विज्ञप्तिपत्रीमिमाम् ॥३८॥ कृत्यं चाऽत्र यथा प्रभातसमये पुष्पन्धयानां कुले, निर्मुक्ते रजनीमुखे सरसिजकोडे चिरं बन्धतः । ६९ ★ नृपश्रीवीरधवलपट्टराज्ञीभ्यां वैजलदेवी - जैतलदेवीभ्यां वैजलपुर- जैतलपुरे वासि इति दर्भावतीदुर्गप्रशस्तौ - टि. | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy