________________
जान्युआरी २०१३
यत्र श्रीजिनपद्मिनीपतिगृहे दण्डो दरीदृश्यते,
बन्धो लोलदृशां शिरोरुहभरे तन्मानसे वक्रता । बौद्धेऽत्र क्षणभङ्गिता मुनिजने गुप्तिर्जडत्वं जले,
ववाहे च करग्रहो गृहमणौ स्नेहक्षयो नो जने ||३३|| स्फूर्ज्जत्तीव्रतरप्रतापपटलीनिर्भर्त्सिताहर्मणिः सम्यग्न्यायजनप्रपालनसमुद्भूतोरुकीर्तिव्रजः ।
वैरिव्रातविघातकर्मठ भुजादण्डः प्रचण्डोदयो,
राजा राजति यत्र वासव इव प्रोल्लासिसम्पद्धरः ||३४|| यत्राऽऽनन्दनिदानतामधिगतं दानादिदीप्तादरं,
चातुर्वर्ण्यमुपैति वासमधिकं रैरत्नविभ्राजितम् । तत्र श्रीमति तातपादचरणाम्भोजद्वयीरेणुभिः,
पुण्ये सूर्यपुराख्यबन्दिरवरे विश्वम्भराभूषणे ॥ ३५ ॥ प्राग् यत्नाज्जितवीरवीरधवलोर्वीशस्य पत्नीपदं,
प्रीतेर्वैजलदेव्यतीव मुदिता यत्कीर्त्तयेऽवासयत् । * श्रीसिद्धाचलगामिसङ्घनिकरावस्थानपुण्यीकृत
क्ष्मोद्देशादभिरामवैजलपुरात् सच्चैत्ययुग्मात् ततः ||३६||
नीरन्ध्रोत्कलिकाकलाधरकलादूरीकृतान्तस्तमाः ।
अश्रान्तस्तुतिभृङ्गङ्गङ्कृतिलसद्वक्त्राम्बुजन्मास्फुर
द्भक्तिर्मौलिललाटपट्टघटित क्षोणीतलस्पर्शनः ||३७|| रोमाञ्चप्रकटप्रसूनपटलीरोचिष्णुदेहद्रुमः,
सम्बद्धाञ्जलिसम्पुटः प्रभुपदान् नत्वा विधेर्वन्दनैः । रामेन्दूज्झितसाङ्ख्यतत्त्वतुलितावत्तैर्विशुद्धाशय
हर्षोत्कर्षतरङ्गिणीशलहरीनिर्मग्नचेतस्तिमि
श्रीविद्याविजयः शिशुर्वितनुते विज्ञप्तिपत्रीमिमाम् ॥३८॥
कृत्यं चाऽत्र यथा प्रभातसमये पुष्पन्धयानां कुले, निर्मुक्ते रजनीमुखे सरसिजकोडे चिरं बन्धतः ।
६९
★ नृपश्रीवीरधवलपट्टराज्ञीभ्यां वैजलदेवी - जैतलदेवीभ्यां वैजलपुर- जैतलपुरे वासि इति दर्भावतीदुर्गप्रशस्तौ - टि. |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org