SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ६४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ (४) सूर्यपुरस्थ-श्रीविजयसेनसूरि प्रति वैजलपुरात् श्रीविद्याविजयस्य लेख: - मुनि त्रैलोक्यमण्डनविजय [शार्दूल०] स्वस्ति श्रीसुखसञ्चयं रचयति स्फारीभवत्संवरो, यो लोकस्य लताकदम्बकमिवाऽम्भोदः श्रितो विद्युता । प्रास्ताशेषतमोभरः प्रभवतात् पङ्कापहाराय वः, ____ स श्रीमान् कलिकुण्डपार्श्वजिनराड् नाथोऽब्जिनीनामिव ॥१॥ यन्नाम्नो महिमाभरस्य पुरतः शश्वत्प्रवृद्धौजसः, किं तेजः सरसीजिनीप्रणयिनः शोभा दिवैवैति यत् । आलोकश्शशिनश्च कः श्रयति योऽवश्यं परिक्षीणतां, नृणां स्वान्तसमीहितं वितनुतां शाखीव स स्वर्गिणाम् ।।२।। काष्ठानामिव चित्रभानुरसुमत्स्तोमस्य तेजःपदं, क्लेशानां दहनं प्रपञ्चयति य: प्रध्वस्तजाड्योत्करः । लोकैस्तत कलिकुण्ड* इत्यभिधया सान्वर्थया गीयते, सामोदं तमुपास्महे श्रितखगं पान्था इवाऽनोकहम् ॥३॥ गम्भीरे सुतरां यदीयमहिमाम्भोधौ निमज्जन्ति ये, ते तिष्ठन्ति सुखं व्यतीतसमया दुःखं तटस्थाः पुनः । अस्माभिः परिपृच्छ्यतेऽद्भुतमिदं दक्षस्य कस्याऽग्रतः, स स्तात् पूर्णकलोत्करः कुवलयोल्लासीव शीतद्युतिः ॥४॥ सन्तापं सततोदयो वितनुते मिथ्यादृशामेव य श्छिन्ते मानवहत्तमश्च सृजति प्रीतान् पुनः कौशिकान् । नाऽपूर्वं कथमामनन्ति महिमादित्यं यदीयं बुधाः, श्रीमन्तं कलिकुण्डपार्श्वजिनपं प्रेम्णा नमस्कृत्य तम् ।।५।। * कुडुङ् दा - - - - - [हे इति व]चनात् - टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy