SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६३ जान्युआरी - २०१३ मौलिं बिभ्रन्नखमणिमिषादात्मना भूपरूपः, स्थाने राज्ञा कृतनिजरुचिस्थापनात् सोऽपि राजा ॥१९॥ शङ्के पङ्के पतितमभितः पक्षपातैर्द्विजानां, कम्पप्राप्तं जडमपि पदं तत्सपत्नाकृतीनाम् । प्रातर्बोधान्नलिनवलयं सौरपाणेः कथञ्चित्, श्रुत्वौपम्यं विहसतितरामुन्मुखीभूय भूयः ॥२०॥ वासोल्लासप्रकटकपटादुद्गिरन् पोष्यरागं, ___ लक्ष्मीलीलाभवनविभया सूरिराजस्य पाणिः । अम्भोयोनेरपि च लभतां सौरभेणोपमानं, श्यामाभासा यदिह रमते भृङ्गमालाऽक्षमाला ॥२१॥* (एतावन्मात्रभेवेदं पत्रम् ।) * उपमानानि चन्द्रस्य बहूनि सन्ति मत्कृतात् । पार्श्वनाथस्तवात्तानि ज्ञेयानि विदुषां वरैः ॥३०॥ सर्ग-११ बहुधाऽत्रोपमानानि सन्तु जानन्तु तान्यपि । मत्कृतायाः तारकितायाः यामिन्या वर्णकाद् बुधाः ॥७१॥ सर्ग-११ इति टि. C/o. प्राकृत भारती, 13 A, मेन गुरुनानक पथ, जयपुर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy