________________
६२
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
श्रीमत्सूरेः शयमतिशयस्थानमासाद्य माद्यत्
चेता नित्यस्थितिसुखमियं प्रप निस्तापरीत्या ||१२|| नित्योल्लासं कमलविपिने जायते मित्रदृष्टेः,
रागाधिक्यं किशलयदले वर्द्धतेऽम्भोदवृष्टेः । सूरे: पाणौ द्वयमपि समं वर्तते तत्स्वभावात्,
तेनैवाऽस्य प्रसरति नृणां तद्वयं स्पर्शनेन ॥ १३॥ धात्रा छत्रं विहितमहितध्वंसनाद् भूरिभासं,
खण्ड १
धृत्वा तत्त्वाभ्युदयविधये स्वामिनो हस्तवृत्त्या । यस्मिन्नुच्चैः स्फुरति शिरसि प्रष्टवासप्रकाशाद्,
दिष्ट्या वृष्टि विकिरति भवेद् राज्यपट्टाभिषेकः ॥१४॥ न्यस्तो हस्तः शिरसि कृपया यस्य गच्छाधिभर्त्रा,
कर्त्रा सृष्टेस्तदुपरि धृतं मूर्त्तमेवाऽऽतपत्रम् । युक्तं भुङ्क्ते भुवनभवनाभोगसाम्राज्यलक्ष्मीं,
श्राद्धस्तस्मान्मुनिरपि गुरुः स्यादुपाध्यायसिंहः || १५ || कल्पद्रूणां विजितममुना पञ्चकं पाणिना यत्,
Jain Education International
सूरेर्दूरे वितरणमदं तस्य सर्वं निरस्य । शाखावेषाद् भजति तदिदं सोऽप्यतः पञ्चशाखः,
ख्यातिं धत्तेऽन्वयपरिणतमिष्टदानादिसृष्ट्या ॥ १६ ॥ चिन्तारलं रव (वि ? ) रुचिशिखासञ्चयेनैव सूरे
जित्वा पाणिर्विजयमहसा चक्रवर्त्ती बभूव । चक्रं छत्रं स्फुटतरमतश्चामरोत्क्षेपयुक्तं,
व्यक्तं सिंहासनमपि दधात्येष लेखाविशेषात् ॥१७॥ देवी पञ्चाङ्गुलिरपि गुरोः पाणिपञ्चाङ्गुलीनां,
मैत्रीपात्रीभवति नितरामत्र संवासयोगात् । दण्डे तस्माद् दृढपरिचयः शस्त्रमैन्द्रं वितन्द्रं,
स्पष्टं दृष्टः स्वयमपि शयः सङ्गतोद्यत्सुर्व्या ॥१८॥ प्राज्यं राज्यं स भजति पुमान् यस्य शीर्षे मुनीन्दोः, पाणिर्धत्ते कमलललितोत्तंसलीलां प्रसद्य (ह्य ? ) ।
For Private & Personal Use Only
www.jainelibrary.org