________________
जान्युआरी - २०१३
बोधायैवं किमिति निदधे स्वर्णसावर्ण्यमस्मिन्,
धात्राम्भोजे पुनरधृतितस्तद्वराटस्य कूटम् ॥५॥ लेशोद्देशादपि न सदृशं पङ्कजं स्वामिपाणेः,
स्पर्धां धत्ते तदपि किमिति प्राप्तकोपाधिरोपः । शङ्के पङ्केरुहवनशिरस्याशु चिक्षेप साक्षात्,
धाता पांशुप्रकरमभितस्तद्रजोराजिदम्भात् ॥६॥ चञ्चत्कान्त्या किशलयकुले शोणभावातुलेऽपि,
___ बोधप्राप्त्या कमलवलये शुद्धबुद्धस्वरूपे । लेभे लेखासमुदयमयं स्वामिपाणिर्विवादात्,
तेनौपम्यं कलयति कलामात्रतः कोऽतिरम्यम् ॥७॥ प्रातः किञ्चित्तुलयितुमलं निर्मलं नीरजन्म,
धत्ते धाष्टय गणधरगुरोः पाणिना सार्द्धमत्र । तावदैवादलिकुलमिषाल्लीयते पातकेन,
स्पर्धाबन्धः किमिह महतां क्वाऽपि कस्याऽपि दीप्त्यै ।।८।। मग्नं नीरे भ्रमरललिते नाऽक्षसूत्रे विलग्नं,
___ नग्नं साक्षान्मलिनमसकृज्जातनीहारपातात् । नालीकस्वं नलिनमनिशं स्वामिनः पाणिलक्ष्मी
प्राप्तुं किं किं तपति न तपः कष्टमुद्दिष्टयोगात् ॥९॥ तुल्यं नाऽभूच्छतपरिमितैर्वा सहस्रप्रमाणैः,
पात्रैनित्यं परिवृतमपि श्रीनिवासेऽम्बुजन्म । यस्य श्रीमत्तपगणभृतः पञ्चशाखस्य पाणेः,
तस्यौपम्यं विटपमिलित: पल्लवः किं बिभर्ति ॥१०॥ बाल: पात्रं न भवति मनाक् पञ्चशाखाप्रदीप्तेः,
तत्कि भासा भजति तुलनामाख्यया यः प्रवालः । श्रीमत्सूरेः करपरिकरज्योतिषां लज्जयैव,
जाने तस्मादुदयसमयेप्येष सङ्कोचमेति ॥११॥ लक्ष्मी मान् वसति चतुरः पङ्कजे पञ्चषान् वा,
घस्रांस्तद्वत् किशलयकुले सङ्कले पात्रवृन्दैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org