SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ श्रवणमपि च कल्पानल्पसूत्रस्य वृत्त्या, सह महति महेऽस्मिन् भव्यसोऽभ्यकार्षीत् ॥२०॥ सविनयमपरोषस्तोषमासाद्य सद्यः, सुविहितदृढरागः स्वागसः क्षामणानि । उपशमसमतायां सम्मतायां चकार, वचसि मनसि दोषानुज्जिहानो विवेकी ॥२१॥ कलिललितवशेन व्याप्तिमात्रं समन्तात् विमतमतमतः स्याद् विस्मयो धर्मकार्ये । अहह निरपवादः श्रीमदिष्टप्रसादः, प्रभवति सति यस्मिन्नाऽत्र कोऽप्यन्तरायः ॥२२॥ कृतयुगयुगलश्रीः किं सहैवाऽभ्युपेता, परिणमति सचेता यज्जिनार्चादिधर्मे । प्रवहति कलिकाले पापलोकैः कराले, सुकृतमतिरिहेदृग् जायते यद्विचाले ॥२३॥ धृतवसनविशेषैश्चारुवेषैरशेषै व्रजति युवतिवर्गश्चैत्यमाश्रित्यवृन्दम् । जिनगुणमभिनीतं सुस्वरेण प्रतीतं, पथि कथितसुखेनोच्चारयन् चारुगीतम् ॥२४॥ शरदि विहितपापक्षालनं पालनं च, सकलतनुभृतां द्राग् वृद्धया श्रद्धयाऽभूत् । अवसितपरमार्थः सार्थ एवाऽर्थभाजां प्रतिगृहमदित श्रीलम्भनां मोदकानाम् ।।२५।। सुमधुरमधुधूलीसम्पुटानां प्रदान ___ मजनि रजनिजन्मन्याब्दिकत्यागकाले । इतरदपि यथार्ह वस्त्ररूप्यादिदानं, भुवनगुरुगुणौघे गायनैर्गीयमाने ॥२६।। विविधरससमृद्धैः सिद्धपक्वान्नभोज्यैः, प्रवचनचतुराणां पारणाधारणाभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy