SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ दशभिरथ मदीयैरुत्सवेनोपवस्त्रै जिनमतमतिशुभ्रं निर्मितं षष्ठयुक्तैः ॥१३|| प्रतिदिनमपि तस्मिन्नुत्सवे श्राद्धनार्यः, क्रमुकफलसमूहैर्भावनां द्विस्त्रिकृत्वः । विदधुरनुपमानैर्निर्विगानैश्च गानैः, सममसमसमग्रानन्दमुद्भावयन्त्यः ॥१४॥ परमपि रमणीयं षष्ठभक्ताष्टमादि, दुरितचरितहारिश्रीतपस्तप्यतेऽत्र । श्रमणगणमहेन्दोस्सद्गुणध्यानवृत्त्या, जनमनसि रसाढ्ये स्थाप्यते भक्तिवल्लिः ॥१५।। अथ समयबलेनाऽऽहूतमुद्भूतरूपं, मुदितसुकृतरूपं वार्षिकं पर्व मत्वा । सकलजिनगृहेषु प्रौढधर्मानुरागात्, विरचनमिह भव्याश्चक्षुरर्चार्चनानाम् ॥१६॥ द्रविणवितरणेन स्वेच्छया प्राणभाजां विशरणमचिरेण श्राद्धमुख्यै→षेधि । अतिचरितगदानामौषधैः पौषधैश्च, वरमुनिजनसाम्यं लीलयैव व्यधायि ॥१७॥ अकृत बहुतपोभिः पाक्षिकाष्टाहिकाद्यैः, सरसिजनयनानामुत्सवाडम्बरेण । जननयशसि पुष्टिं तुष्टिमर्थिव्रजस्य, श्रमणचरणसेवाशिक्षितः श्राद्धपक्षः ।।१८।। अधित रजतमुद्रां वाङ्मयाभ्यर्चनेषु, ___ परिणतधृतिमाद्यद्वाद्यनिर्घोषपूर्वम् । वितरणमतिसाम्ना मार्गणानां गणस्य, युवतिनवतपस्यादृत्य भन्नुवृत्त्या ॥१९॥ स्मरणमनिशमर्हत्सिद्धसूर्यङ्गसूरि श्रमणपदपवित्रस्याऽत्रमन्त्राधिराजः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy