________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
दशभिरथ मदीयैरुत्सवेनोपवस्त्रै
जिनमतमतिशुभ्रं निर्मितं षष्ठयुक्तैः ॥१३|| प्रतिदिनमपि तस्मिन्नुत्सवे श्राद्धनार्यः,
क्रमुकफलसमूहैर्भावनां द्विस्त्रिकृत्वः । विदधुरनुपमानैर्निर्विगानैश्च गानैः,
सममसमसमग्रानन्दमुद्भावयन्त्यः ॥१४॥ परमपि रमणीयं षष्ठभक्ताष्टमादि,
दुरितचरितहारिश्रीतपस्तप्यतेऽत्र । श्रमणगणमहेन्दोस्सद्गुणध्यानवृत्त्या,
जनमनसि रसाढ्ये स्थाप्यते भक्तिवल्लिः ॥१५।। अथ समयबलेनाऽऽहूतमुद्भूतरूपं,
मुदितसुकृतरूपं वार्षिकं पर्व मत्वा । सकलजिनगृहेषु प्रौढधर्मानुरागात्,
विरचनमिह भव्याश्चक्षुरर्चार्चनानाम् ॥१६॥ द्रविणवितरणेन स्वेच्छया प्राणभाजां
विशरणमचिरेण श्राद्धमुख्यै→षेधि । अतिचरितगदानामौषधैः पौषधैश्च,
वरमुनिजनसाम्यं लीलयैव व्यधायि ॥१७॥ अकृत बहुतपोभिः पाक्षिकाष्टाहिकाद्यैः,
सरसिजनयनानामुत्सवाडम्बरेण । जननयशसि पुष्टिं तुष्टिमर्थिव्रजस्य,
श्रमणचरणसेवाशिक्षितः श्राद्धपक्षः ।।१८।। अधित रजतमुद्रां वाङ्मयाभ्यर्चनेषु,
___ परिणतधृतिमाद्यद्वाद्यनिर्घोषपूर्वम् । वितरणमतिसाम्ना मार्गणानां गणस्य,
युवतिनवतपस्यादृत्य भन्नुवृत्त्या ॥१९॥ स्मरणमनिशमर्हत्सिद्धसूर्यङ्गसूरि
श्रमणपदपवित्रस्याऽत्रमन्त्राधिराजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org