SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ५७ स्मरहरहरनेत्रच्छात्रता पात्ररूपे ___ऽभ्युदयति रविबिम्बे तेऽप्यदृश्या बभूवुः ॥६॥ गगनशयनभागे कीर्णताराप्रसूने ऽतनुत रजनिजानिर्भोगलीलां रजन्या । उदयति दिननाथे सर्वनिर्माल्यमेतत्, किमिव समुपजहे वायुभृत्यः प्रवृत्त्या ॥७॥ हिमकरकरपातैः पद्मिनी ग्लानिमाप्ता मरुणघुसृणलिप्तैः संस्पृशन् स्वैः करैस्ताम् । अनुनयति किमर्कः स्फारनीहारबिन्दु प्रकरविशदमुक्ताभूषणानि प्रदाय ॥८॥ व्रजति मयि विदेशं मत्प्रियां पद्मिनी द्राक्, कथमिह हिमरश्मेऽपीडयंस्त्वं विमुद्र्य । दिनपतिरिति रोषात् ताम्रदीप्तिर्जहार, ___समममृतसुधाम्ना तत्प्रियास्सर्वताराः ॥९॥ द्विजपतिरधिकारी प्राप्य ताराप्रकारा द्रजतविततमुद्रा यत्कलङ्की बभूव । इति विधिरतिरुष्टस्तस्य सर्वस्वहत्या, __ व्यधित किरणपाणिं प्राप्तविश्वाधिकारम् ॥१०॥ सदसि रसिकलोके सङ्गते सङ्गतेन, प्रवचनविनयार्हे वाच्यते प्राच्यवृत्त्या । अनजपजपपूर्वं ज्ञातधर्मप्रथाङ्गं, दिनमुखसमयेऽस्मिन्मेघचारित्रचारु ॥११॥ तदनु. मनुजबोधः शास्त्रसंशोधनेन, . हृतसमयविरोधः शिष्यपाठानुरोधः । जिनवरनवरश्मिस्नात्रकर्माभियोगः प्रकृतिकृतिजनेनाऽऽरभ्यते तत्प्रयोगः ॥१२।। इति कतिपयजाग्रत्पुण्यनैपुण्यवृत्त्या, परमगुरुकृपायाश्चाऽनुभावस्वभावात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy