________________
जान्युआरी - २०१३
५७
स्मरहरहरनेत्रच्छात्रता पात्ररूपे
___ऽभ्युदयति रविबिम्बे तेऽप्यदृश्या बभूवुः ॥६॥ गगनशयनभागे कीर्णताराप्रसूने
ऽतनुत रजनिजानिर्भोगलीलां रजन्या । उदयति दिननाथे सर्वनिर्माल्यमेतत्,
किमिव समुपजहे वायुभृत्यः प्रवृत्त्या ॥७॥ हिमकरकरपातैः पद्मिनी ग्लानिमाप्ता
मरुणघुसृणलिप्तैः संस्पृशन् स्वैः करैस्ताम् । अनुनयति किमर्कः स्फारनीहारबिन्दु
प्रकरविशदमुक्ताभूषणानि प्रदाय ॥८॥ व्रजति मयि विदेशं मत्प्रियां पद्मिनी द्राक्,
कथमिह हिमरश्मेऽपीडयंस्त्वं विमुद्र्य । दिनपतिरिति रोषात् ताम्रदीप्तिर्जहार,
___समममृतसुधाम्ना तत्प्रियास्सर्वताराः ॥९॥ द्विजपतिरधिकारी प्राप्य ताराप्रकारा
द्रजतविततमुद्रा यत्कलङ्की बभूव । इति विधिरतिरुष्टस्तस्य सर्वस्वहत्या,
__ व्यधित किरणपाणिं प्राप्तविश्वाधिकारम् ॥१०॥ सदसि रसिकलोके सङ्गते सङ्गतेन,
प्रवचनविनयार्हे वाच्यते प्राच्यवृत्त्या । अनजपजपपूर्वं ज्ञातधर्मप्रथाङ्गं,
दिनमुखसमयेऽस्मिन्मेघचारित्रचारु ॥११॥ तदनु. मनुजबोधः शास्त्रसंशोधनेन, .
हृतसमयविरोधः शिष्यपाठानुरोधः । जिनवरनवरश्मिस्नात्रकर्माभियोगः
प्रकृतिकृतिजनेनाऽऽरभ्यते तत्प्रयोगः ॥१२।। इति कतिपयजाग्रत्पुण्यनैपुण्यवृत्त्या,
परमगुरुकृपायाश्चाऽनुभावस्वभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org