SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ५५ जातं पयोधेलवणावकीर्णात्, पीयूषमेतन्मतमेव मिथ्या । जानीमहे गच्छमहेन्द्रनाम्नः, पीयूषभावं त्रिजगत्सुखत्वात् ॥२५।। सुधा बुधानां गणनायकाख्या, यत्पानतश्चित्तमुपैति शैत्यम् । तृष्णाकरी या लवणाब्धिजत्वात्, सुराधिपानां तु सुधा तदन्या' ॥२६।। मोहो भ्रमो वा यदि नाऽभविष्यत्, स्वाहाभुजां पानकृते सुधायाः । तदाऽर्थसामर्थ्यकथाऽदसीया, न चेत् प्रभो मसुधेव सत्या ॥२७|| प्रियं यदेकस्य न हि प्रियं तत्, तत्त्वेन सर्वप्रियमेव तत् स्यात् । सुधा तु धातुप्रचयाय नाके, नामप्रभोः शर्मकरं त्रिलोक्याम् ॥२८॥ न देवभोज्यत्वधिया गुरुत्वं, चिन्त्यं सुधायाः गुरुराजनाम्नः । तूर्णा न पूर्णाऽपि रसैविशिष्य, जनैर्न वाच्या किमु देवधान्यम् ॥२९।। यद् दुर्लभं तद् भुवने मह(हा)घु, स्पृहाऽपि संधावति तत्र नृणाम् । इत्यद्भुतत्वं प्रथते सुधायाः, परं गुणैरग्निममी(गुणैरस्ति गणीश?)शनाम ॥३०॥ प्रातर्निपीतं प्रभुनाम कर्णैः, सुधां प्रदत्ते वसुधातलेऽपि । सम्पादयेद् दिव्यवधूपभोगं, नैतत्सुखं स्यादमृते धृतेऽपि ॥३१।। कलाभृदन्तःसुधयैव मात्रा, निष्पादिता श्रीप्रभुनामवर्णाः । जज्ञे तदेभ्यो भुवनोपकारः, सम्यग्दृशामुन्नयनेन कामम् ॥३२॥ प्रादुर्बभूव प्रभुनाममन्त्रः, सन्तापहारी जगति प्रसारी । सुधा मुधासाविति यत्सुधाब्धे-हृता विधोस्तत्पृषतो हि ताराः ॥३३|| द्विजाधिराजः सकलाकलाः स्वाः, सुधाभृतान्युञ्छनकीक्रियन्ते । नाम्नः प्रभोः सर्वगुणौघधाम्नः, तारावतारा पृषतस्तदीयाः ॥३४॥ मृष्टा सुधा चेद् गणनायकाख्या, पावित्र्यकृच्चेत् सुरसिन्धुरेखा । स्वेष्टं प्रदत्ते घुसदां लता चेत्, तदेतदीयैव सुवर्णमाला ॥३५।। तैस्तातपादैः प्रसरत्प्रसादै-र्यशोभिराक्षिप्तहिमांशुपादैः । नत्यस्त्रिसायं शिशुना क्रियन्ते, ता मानसाध्यक्ष[....] ॥३६।। -X[राजस्थानप्राच्यविद्याप्रतिष्ठान, शाखा कार्यालय बीकानेर, मोतीचन्दजी खनांची संग्रह 'श' २८४, पत्र संख्या ४-६] १. मुधाऽसौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy