________________
५४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
कलाभृताऽपि ध्रुवमेतदीशा-भिधा सुधाऽऽधायि हृदि प्रसह्य । सुधाकरस्तत्तमसो ग्रहेपि, न मण्डलीखण्डनमेति किञ्चित् ॥१२॥ गान्धर्वलोकैरुपनीयमानां, यस्याऽभिधारूपसुधासुधाराम् । श्रुत्या पिबन्तो विबुधा भजन्ते, गुरुत्वमेते यदि वा कवित्वम् ॥१३॥ यः स्यात् प्रभो मसुधाधिपाने, बद्धादरः शुद्धधिया त्रिसन्ध्यम् । न गोत्रभेदी न कलङ्कशाली, जनार्दनो वा स कदाऽपि न स्यात् ॥१४॥ यस्य प्रभो मसुधारसस्या-ऽऽस्वादेन मेदस्वलता न किञ्चित् । शनैश्चरोऽयं तमसा सरूप-स्त्रासाय विश्वस्य पदेन मन्दः ॥१५॥ चन्द्रः प्रकृत्याऽमृतमादधाति, देवास्तदेवाऽशितुमुत्सहन्ते । तथाऽपि नो सौम्यदशाऽदसीया, यथा गुरो मसुधाभृतां स्यात् ॥१६॥ रसा: सुधायां खलु पञ्चषाः स्युः, तथाऽपि तस्यां विबुधाः प्रसक्ताः । नामामृते गच्छगुरोरनन्त-रसा श्रयेत प्रियता न चित्रम् ।।१७।। स्पृष्टं न दृष्टं न कदापि शिष्टै-मनुष्यलोकेऽमृतपानमेतत् । श्रीमद्गुरो मसुधा त्रिलोक्यां, लोकम्पृणा तत्तुलनाऽस्य किं स्यात् ।।१८।। भृष्टं कटु स्यात् कटुमृष्टमिष्टं, दृष्टं पुनर्निश्चयमार्ग एवम् । अयं मुनीन्दोरभिधासुधाया-मेकान्तसुस्वादुतया न कान्तः ।।१९।। सुधा मुधाकृद् गुरुनामधेयं, ध्येयं जनैर्यैर्मनसा त्रिसन्ध्यम् । तेषां यशोभिर्धवलीभवन्ति, जगन्ति राकाहिमकान्तिकान्तैः ॥२०॥ आकर्णपानादभिधासुधायाः, गच्छाधिनेतुः सुहिता नितान्तम् । मन्यन्त एते रमणीयराज्यं, प्राज्यं धनाद्यै रमणीमनोवत् ॥२१॥ अहो महीयान् महिमा हिमांशु-ज्योत्स्नातिशायी गुरुराजनाम्नः । तृष्णापहारी जगतः समन्तात्, तमोविनाशी स्मृतिमात्रवृत्त्या ॥२२॥ कैश्चिज्जडस्याऽप्यमृतत्वमूचे, सञ्जीवनत्वं हृदि सन्निधाय । परैः सुराणामशनस्य नश्य-ज्जरानुभावादिगुणं विमृश्य ॥२३॥ वयं वदामः प्रभुनामधेया-दन्यस्य न स्यादमृतस्वभावः । यतः स्मृतेरस्य विषान्निवृत्तिः, कलाविलासः कमलाविकाशः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org