________________
जान्युआरी २०१३
सांवत्सरं दानमपि प्रदत्तं तथा यथाऽत्राऽर्थिजनेन नृत्तम् 1 परस्परक्षामणकेन कृन्त-मजल्पनं श्राद्धजनैः सुवृन्तम् ||३७|| इत्यादिके पुण्यविधिप्रधाने, महोत्सवे सज्जनसन्निधाने । निरन्तरायत्वमभूत् प्रभूत- प्रभावभाजा गुरुराजनाम्ना ||३८|| अथ श्रीपरमगुरुराजवर्णनम्
यस्य प्रभोर्नाम सुधाबुधानां वृन्दैः पटुश्रोत्रपुटैर्निपेया । प्रमोदलीलां प्रसभं प्रदत्ते, विधाय तेषामजरामरत्वम् ॥१॥ गणाधिराजो ह्यभिधा सुधायाः परा सुधा नास्ति सुधाशनानाम् । तदत्र नित्यं वसुधामुपेत्य शृण्वन्ति ते तामुपगीयमानाम् ॥२॥ सुधा निपीताऽप्यसकृन्न तुष्टिं नूनं समुत्पादयते सुराणाम् । श्रीमद्गुरोर्नामसुधा विधत्ते श्रुताऽपि सर्वेन्द्रियवर्गतोषम् ||३|| मुधा सुधायै स्पृहयालवोऽमी, दिवौकसस्तत्पशुतैव तेषाम् । बर्हिर्मुखत्वं कथमेषु गेयं, न चेत् वाऽनिमिषत्वधर्मः ||४|| मुक्त्वा गुरोर्नामसुधां परस्यां रक्ताः सुधायां दिवि ये सदैव । बाला हि ते नूनमनूनजाड्या - स्त्यजन्त्यतोऽमी नहि लेखशालाम् ||५|| अत्युज्ज्वलत्वं खलु गच्छभर्तुर्नाम्नः सुधायाः सकलातिशायि । यद्वर्णमात्राश्रयणेन सर्वे तनूभृतो निर्मलतां प्रयान्ति || ६ || सुधाभुजोऽप्यस्य गणाधिभर्तुर्नाम्न्येव नित्यं दधतेऽनुरागम् । अन्तःसभं यत्परिपानतृप्तौ नाऽऽहारलिप्सोदयतेऽप्यसी (मी)षाम् ॥७॥ सुधां निपीयाऽपि सुराः सुरागा, भवन्ति तत् किं धवलत्वमस्याः । गणप्रभोर्नामसुधाधिपानाद्, ध्यानं परं शुक्लममी वहन्ति ॥८॥ पीत्वा गुरोर्नामसुधां विशेषान्माधुर्यलुब्धास्त्रिदशा रसाढ्याः । ध्यायन्ति तामन्यसुधां विहाय, मन्ये तदेषामनिमेषभावः || ९ || यदा परस्मिन्नमृतेऽभविष्यत्, माधुर्यधुर्यत्वममर्त्यलोके । तदाऽभविष्यन् क्रतुभोजिनः कि- ममी ज्वलद्वह्निमनुप्रविश्य ॥ १० ॥ जाने तदस्य प्रभुनामधेयः सुधाऽपजहे मधुरस्वभावम् । तत्पानतोऽस्याः सकलोऽपि पश्य - त्यवश्यमन्तस्त्वमृतं बहिश्च ॥ ११ ॥
अर्थतो युग्मम् ।
Jain Education International
For Private & Personal Use Only
५३
www.jainelibrary.org