________________
५२
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
ततो मुनीनां सवितर्कतर्क - ज्योतिर्महाकाव्यचरित्रपाठः । योगाभियोगः समयोपयोगः, कथा यथायोग्यतया भवन्ति ||२३|| तपांसि षष्ठाष्टमकानि तद्वद्, अभिग्रहस्याऽऽग्रहयालुता च । निर्विक्रिया जैनजनप्रियाऽपि क्रियाक्रियावादिपरिस्क्रियेव ॥२४॥ श्रद्धालवोऽपि त्रिजगत्प्रभूणां, महोत्सवैः सप्तदशप्रमेदैः । भक्तेर्वितन्वन्ति विशिष्टपूजा:, सम्यक्त्वभाजाममृताञ्जनानि ॥ २५ ॥ श्राद्धीजनः श्रीजिनशासनस्य, रागात् सदा तन्मयतामवाप्य । दानादिभिः श्रीगुरुसच्चरित्र - गानादिभिः स्वं सफलीकरोति ॥ २६ ॥ श्रीपुण्यनैपुण्यविधिप्रवृत्ता-वेवं समाकृष्टमथ क्रमेण । नेदिष्टमत्यद्भुतमब्दपर्व - सुपर्वराजां प्रियमाससाद ||२७|| तत्राऽभवत्तत्र भवज्जिनाना - मर्चाविधानैरिह सज्जनानाम् । द्वेधाऽपि पावित्र्यदशाप्रसादः, श्रद्धासमृद्धक्रियया प्रसिद्धः ॥२८॥ दुष्पापता पौषधधर्मधारी, सपौषधः श्राद्धजनो विचारी । षष्ठोपवासादिभिरात्मशुद्धिं व्यधत्त चित्ते प्रणिधाय बुद्धिम् ॥२९॥ श्राद्धेन खण्डप्रपुटस्वभाव-प्र - प्रभावनाभिः सह नालिकेरै: । श्रियाः फलं सञ्जगृहे गृहेषु, सुपारणाद्युत्सवतोरणेन ॥३०॥ कौशल्ययोगात् समयस्य भव्यः, कौशल्यमेव स्वमुपाजहार । कृता जुगुप्साऽसुमतां च तेन, तथा जुगुप्सा निजपापवृत्तेः ||३१|| परस्परं लम्भनिकानिकायै - दयैर्विदायैरपि मार्गणानाम् । गान्धर्वलोकस्य विशिष्टतुष्ट्या, पुष्टाऽभवच्छ्रीजिनशासनश्रीः ||३२|| संकल्पकल्पद्रुमकल्पवृत्तेः, श्रीकल्पसूत्रस्य सवृत्तिभावम् । व्याख्याविशेषाच्चरितप्रबन्धै- जनप्रबोधाय बभूव पर्व ||३३|| कैश्चिन्मुदा नृत्यमकारि चैत्ये, स्तोत्रेण कैश्चिद् रसना पवित्रा ।. प्रशंसनैः पुण्यविधेर्विधेय- वृत्त्या निजात्मा विशदो व्यधायि ||३४|| प्रत्याश्रयोत्तम्भितकेतुमालं, चैत्यावलीवन्दनकं वितेने ।
सङ्घः पुरश्चारिगजाश्वभास्वन्, महोत्सवैर्भूपजनोपगेयम् ||३५|| जीवानुकल्पाकरुणाऽसुभाजां स्पष्टं पुरे घोषणमेतदीयम् । यथेष्टदानैरिह मार्गणानां दयालुलोकः पटहादकार्षीत् ||३६||
"
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org