SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५१ जान्युआरी - २०१३ तमोऽम्बुराशिः परिपीयतारा-रत्नैः समं तुन्दिलतामवाप्य । गभस्तिरूपान् मुनिराडगस्ति-र्दूरे जहौ तद्विधुमार्गचमी(चर्मी?) ।।९।। वसुक्षये मामनुसृत्य जज्ञे, द्विजाधिराजोऽपि महामहस्वी । [प्र]स्पर्द्धिरासीत् क्रमतो ममेति, धिगेनमर्कोऽपहरत्ततोऽचिम् ॥१०॥ तारास्वरूपा रुचयोऽस्तकाले, सङ्कुच्य भानोः समयं विनिन्युः । प्रातर्दिनेशेऽभ्युदिते पुनस्ता-स्तथैव विस्तारमुपेत्य रेजु ॥११॥ . स्वयं कलङ्काद् द्विजनायकस्य, तेजोऽधिकारिस्थलशून्यभावः । प्राबोधि धात्राऽप्युडुबिन्दुरूपैः शूरेऽभ्युदीतेऽपहतानि तानि ॥१२॥ राज्ञः कलाकौशलदर्शनेऽपि, मनाग् न रागो गगनश्रियोऽभूत् ।। सहस्ररश्मेरुदयेऽथ रागं, प्रकाश्य साऽऽसीन्मुदिता समन्तात् ॥१३।। उल्लासनाऽकारि करैर्न राज्ञा, यत् पद्मिनीनां वदनेषु काचित् । तदस्य जाड्यं नहि किन्तु तासां, पतिव्रतानामियमेव लक्ष्मीः ॥१४|| कलङ्कभाजा द्विजराजिराजा, मुरारिपादस्य महीयसोऽपि । ताराशतच्छिद्रविधिय॑दर्शि, भासांशुमांस्तं पिदधे निरङ्कः ॥१५|| ताराच्छटाश्चन्दनघर्षजन्या, द्विजेशराज्ये बभुरभ्रदेशे ।। विलुम्पिताः क्षत्रियतीक्ष्णभासा, तामांशुसिन्दूरविलेपतस्ताः ॥१९।। नभोऽम्बुधौ विस्फुरितानि चक्षु-स्तारामिषेणाऽनिमिषा यथेच्छम् । समागतेऽहर्मणिहस्तिमल्ले, भयेन लीनाः क्वचनान्तरा ते ॥१७॥ विस्तार्य वीतंसमुडुभ्रमेण, दोषाकरो व्योमवने मृगार्भम् । लात्वा ययौ व्याध इवाऽस्तशैलं, त्रयी तनोदर्शनतः सशङ्कः ॥१८॥ मुक्त्वा यथेच्छं गगनस्य लक्ष्मी-दत्त्वोडुमुक्ताभरणानि राज्ञा । प्रातः सरागा पुनरुष्णभासा, रेमे चरित्रं सुदृशामचिन्त्यम् ॥१९॥ तारासरच्छिद्रयुतं द्विजेशः, करैर्बभाराऽम्बरमुग्रलोभात् । विवस्वतस्तन्मुखमल्लरूप-मासीदहो भाग्यविधिर्बलीयान् ॥२०॥ प्रातर्दिने श्री वने प्रवेष्टुं, नभोऽङ्गणे शोधनिकामकार्षीत् । निर्माल्यमुत्सारितमृक्षरूपं, निवेशितः पूर्णघटोऽर्कलक्ष्म्या ॥२१॥ तस्मिन् जनानां गुणभाजनानां, सभाऽऽविरास्ते समयेऽभिरूपा । तस्यां तृतीयाङ्गसवृत्तिशुद्ध-व्याख्याविधिनित्यमुदीर्यतेऽत्र ॥२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy