SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क नगरमुकुटरत्नं यत्पुरं रामनाम्नः, प्रविततबहुधाम्नः श्रीपुरादेव तस्मात् ||१४|| विनयनयविधानात् प्राञ्जलिर्भूप्रदेशे, मिलितललितमौलिः श्रीगुरोर्ध्यानधारी । प्रणयति यतिभर्तुः स्वीयविज्ञप्तिमेना मभिनवशिशुमेघो द्वादशावर्त्तनत्या ॥ १५ ॥ करकमलमलीके संनियोज्य प्रयोज्यः प्रणतिपरवशाङ्गः श्रीमदाचार्यसूर्यान् । मनसि परिनिधाय स्वीयविज्ञप्तिमेतां Jain Education International रचयति शुचिवृत्त्या मेघनामा भुजिष्यः ||१६|| अथोदयार्द्रागिरिवर्गराज्य - प्रख्यापनं मौलिरिवोष्णरश्मिः । स्पष्टीबभूवाऽरुणभानुयोगा-दभ्यञ्जयन् सर्वभुवः प्रदेशम् ||१|| पूर्वाद्रिकुञ्ज प्रचरत्तमिस्र - मिश्रद्विपानां हननादिवाऽर्कः । समन्ततः शोणितभावमाया-दुष्णांशुमायामयपञ्चवक्त्रः ॥२॥ प्राचीवधूर्भालतले निधाय, नव्यप्रभाकृत्कुरुविन्दबिन्दुम् । व्यालोकयद् विश्वमिदं तदीया, शोणप्रभा सन्निहिता समन्तात् ॥३॥ कलाविशेषादिह कामचारो, द्विजाधिराजः किमयं प्रवृत्तः । इतीव कोपारुणभालनेत्र - मर्कश्रिया प्रादुरभूत् भवस्य ||४|| उज्जृम्भमाणाम्बुजिनीमुखेभ्यः प्रासीसरत् श्वासमहोष्णवायुः । तारागणम्रक्षणपिण्डलेशाद्भुतास्ततः सूर्यरुचैक्यमीयुः ॥५॥ निशापिशाच्या द्विजराजरागः, कामाधिसाचिव्यवशादुदीतः । नष्टाऽथ सा शूरभिया तदीय-स्तारास्थिहारोऽप्यभवन्न दृश्यः || ६ || द्विजाधिनाथेन यदन्वभावि, ह्येकातपत्रं भुवनस्य राज्यम् । तच्चित्रभानौ ज्वलिते जुहाव, तारा च तारानिव शालिपिण्डान् ॥७॥ नवावतारे दिननाथरामे, तेजोऽभिरामे शशिपर्शुराम: । मृगाजिनं विस्त्रसयाऽवगूढः संवीय मन्येऽस्तगिरिं जगाम ॥८॥ खण्ड १ For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy