________________
जान्युआरी - २०१३
४९
त्रिविधविमलपातिव्रत्यसंसर्गलीना,
कुशलवसुतरङ्गोद्भावनी पद्मनेत्रा ॥७॥ श्रमणगुणविमर्शी श्राद्धवर्गो निसर्गा
नवविधशुचितत्त्वव्यक्तिविज्ञानशाली । जिनवरबहुधा कर्मनैपुण्यभूमिः ।
ह्युपशमसमतादेः स्थानमास्थानरूपम् ॥८॥ परमगुरुगुणानां वर्णनैस्तच्चरित्रा
ऽभ्युदयिविविधगीताकर्णनैः श्राद्धवर्गः । गमयति समयं द्राग् भक्तिरागेग पूर्णः
सुकृतरसमयेनोद्भूतपद्मोदयेन ॥९॥ मनसि वचसि शुद्धा जैनमार्गावबुद्धा
ववसितपरमार्था सर्वदा श्राद्धसार्था । सदसि रसिकरीत्या विश्वसिद्धान्ततत्त्वं,
श्रुतिपथमथ भक्तीः प्रोन्नयन्तो नयन्ति ॥१०॥ स हि महिमविशेषः स्वेष्टदानैर्जनानां,
विविधरचनयाची साधनैः श्रीजिनानाम् । क्रमुकफलसमूहैनित्यशोभा वनानां,
भवति गुरुगणस्यौन्नत्यशोभा वनानाम् ॥११॥ सुरयुवतय एताः किन्नु साक्षात्समेता,
जिनदिनकरबिम्बश्रेणियात्राक्रियायै ।। कृतबहुतपसः श्रीसन्नियोगात् सुरूपा,
___गुरुदृढतरभक्तेः पात्रदानेऽनुरक्ताः ॥१२॥ प्रकृतिसुकृतरागी यत्र सर्वोऽपिलोकः,
कविरिव बहुवेत्ता पाप्मनः स्वस्य भेत्ता । विबुधपरिचयेन प्राप्तवैदुष्यमुख्य
स्तत उदितपुरात् श्रीरामनाम्ना प्रसिद्धात् ॥१३।। स्पृशति न कलियोगः पापकार्यप्रयोगः
च्युतनयविनियोगश्चौर्यकार्याभियोगः ।
गुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org