SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ४९ त्रिविधविमलपातिव्रत्यसंसर्गलीना, कुशलवसुतरङ्गोद्भावनी पद्मनेत्रा ॥७॥ श्रमणगुणविमर्शी श्राद्धवर्गो निसर्गा नवविधशुचितत्त्वव्यक्तिविज्ञानशाली । जिनवरबहुधा कर्मनैपुण्यभूमिः । ह्युपशमसमतादेः स्थानमास्थानरूपम् ॥८॥ परमगुरुगुणानां वर्णनैस्तच्चरित्रा ऽभ्युदयिविविधगीताकर्णनैः श्राद्धवर्गः । गमयति समयं द्राग् भक्तिरागेग पूर्णः सुकृतरसमयेनोद्भूतपद्मोदयेन ॥९॥ मनसि वचसि शुद्धा जैनमार्गावबुद्धा ववसितपरमार्था सर्वदा श्राद्धसार्था । सदसि रसिकरीत्या विश्वसिद्धान्ततत्त्वं, श्रुतिपथमथ भक्तीः प्रोन्नयन्तो नयन्ति ॥१०॥ स हि महिमविशेषः स्वेष्टदानैर्जनानां, विविधरचनयाची साधनैः श्रीजिनानाम् । क्रमुकफलसमूहैनित्यशोभा वनानां, भवति गुरुगणस्यौन्नत्यशोभा वनानाम् ॥११॥ सुरयुवतय एताः किन्नु साक्षात्समेता, जिनदिनकरबिम्बश्रेणियात्राक्रियायै ।। कृतबहुतपसः श्रीसन्नियोगात् सुरूपा, ___गुरुदृढतरभक्तेः पात्रदानेऽनुरक्ताः ॥१२॥ प्रकृतिसुकृतरागी यत्र सर्वोऽपिलोकः, कविरिव बहुवेत्ता पाप्मनः स्वस्य भेत्ता । विबुधपरिचयेन प्राप्तवैदुष्यमुख्य स्तत उदितपुरात् श्रीरामनाम्ना प्रसिद्धात् ॥१३।। स्पृशति न कलियोगः पापकार्यप्रयोगः च्युतनयविनियोगश्चौर्यकार्याभियोगः । गुप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy