________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
श्रीशङ्केश्वरपार्वाय एँ नमः । जयति जगति सीमा यस्य रामस्य नीते:,
सततविजयिराज्यं लब्धवर्णेन वर्ण्यम् । पुरमिदमिदमीयाख्याविशेषात्प्रतीतं,
गुणगणगणनायां तस्य कः शीतकः स्यात् ॥१॥ कलिमलकलया न स्पृष्टमेतत्कदाचित्,
न किल कलिबलेनोद्दिष्टमेतद् दृशाऽपि । मलपरिमलमात्रं नाऽत्र लेशात् प्रदेशे,
क्वचन रचनया न तुल्यता क्वाऽस्य दृश्या ॥२॥ कृतदुरितविरामः शर्मणा यत्र रामः,
प्रभवति पुरुषाणामुत्तमत्वं हि तत्र । प्रतिकृतिमपि पूज्याऽसौ जगन्नाथनाम्ना,
___ऽद्भुतमिह कमलाया नित्यवासेन किञ्चित् ॥३॥ अमलकमलगन्धैनिःप्रबन्धैः प्रसूनै
र्धनदवनमिवाऽत्राऽऽमोदभावादनूनैः । उपवनमवनिस्त्रीवक्त्रमुत्फुल्लवल्ली,
__ कुसुमसुरभि धत्ते द्वन्द्वचातुर्यकार्यम् ॥४|| नगरमुभयतो यत् सारसंसारसम्पत्,
युगममलपयोभिः शोभते पूर्णमत्र । सुभगनगरलक्ष्म्याः कुण्डलद्वैतमेतत्, - प्रसरति परितस्तत् पत्रपान् पावनानि ॥५॥ पुरमिदमभिरामं रूपसम्पन्नराम,
वसति सकललोको लक्ष्मणस्तेन धाम्ना । वचसि ननु सुमित्रानन्दनः कौशलार्थी,
जयति स सहसा त्वां नाऽत्र पौलस्त्यचित्रम् ॥६॥ बहुललितगुणाढ्या यत्र सीता प्रतीता,
__ वहति मनसि शश्वज्जानकी प्रीतिमुच्चैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org