SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ श्रीशङ्केश्वरपार्वाय एँ नमः । जयति जगति सीमा यस्य रामस्य नीते:, सततविजयिराज्यं लब्धवर्णेन वर्ण्यम् । पुरमिदमिदमीयाख्याविशेषात्प्रतीतं, गुणगणगणनायां तस्य कः शीतकः स्यात् ॥१॥ कलिमलकलया न स्पृष्टमेतत्कदाचित्, न किल कलिबलेनोद्दिष्टमेतद् दृशाऽपि । मलपरिमलमात्रं नाऽत्र लेशात् प्रदेशे, क्वचन रचनया न तुल्यता क्वाऽस्य दृश्या ॥२॥ कृतदुरितविरामः शर्मणा यत्र रामः, प्रभवति पुरुषाणामुत्तमत्वं हि तत्र । प्रतिकृतिमपि पूज्याऽसौ जगन्नाथनाम्ना, ___ऽद्भुतमिह कमलाया नित्यवासेन किञ्चित् ॥३॥ अमलकमलगन्धैनिःप्रबन्धैः प्रसूनै र्धनदवनमिवाऽत्राऽऽमोदभावादनूनैः । उपवनमवनिस्त्रीवक्त्रमुत्फुल्लवल्ली, __ कुसुमसुरभि धत्ते द्वन्द्वचातुर्यकार्यम् ॥४|| नगरमुभयतो यत् सारसंसारसम्पत्, युगममलपयोभिः शोभते पूर्णमत्र । सुभगनगरलक्ष्म्याः कुण्डलद्वैतमेतत्, - प्रसरति परितस्तत् पत्रपान् पावनानि ॥५॥ पुरमिदमभिरामं रूपसम्पन्नराम, वसति सकललोको लक्ष्मणस्तेन धाम्ना । वचसि ननु सुमित्रानन्दनः कौशलार्थी, जयति स सहसा त्वां नाऽत्र पौलस्त्यचित्रम् ॥६॥ बहुललितगुणाढ्या यत्र सीता प्रतीता, __ वहति मनसि शश्वज्जानकी प्रीतिमुच्चैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy