SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ४७ सङ्घार्णवः समधिगम्य सुपर्ववेलां, __ सर्वज्ञशीतकिरणोदयदर्शनेन । उद्भूय वर्षति महोत्कलिकारसेना ऽगण्यैर्हिरण्यनिवहैस्तु वनीपकेषु ॥३०॥ सेयं प्रभामधिगता विभवोद्भावेन, धर्मोदयेन मधुरा स महोदयश्रीः । ब्रह्मस्थितेरथ कुशस्थलमाश्रयन्ती, तीर्थैः परं शिवपुरी महसा त्वयोध्या ॥३१॥ नानापुरीमयतया पुरुषोत्तमेन, श्रीशम्भुनाऽतिविदिता भुवि नाभिजेन । या राममन्दिरमनोहरपार्श्वमध्या, तस्याः पुरः प्रथितनामभृदुज्जयिन्याः ॥३२।। प्रादुर्भवत्पुलककञ्चकिताङ्गदेशः, संयोजिताञ्जलिपयोरुहसन्निवेशः । सर्वाङ्गसाङ्गविनयस्थितिनर्मशाली, चेतोगृहेऽभ्युदितसद्गुरुभानुमाली ॥१॥ भालस्थलेन परिमीलितभूतलत्वात्, पञ्चाङ्गवन्दनविधानकृतावधानः । ध्यानेन चिन्तितजगद्गुरुसन्निधानः, स्पष्टीकृताद्भुतनिजाशयसन्निधानः ॥२॥ पञ्चेन्द्रियप्रमदसम्पदमादधानं, पश्यन्निवाऽऽन्तरदृशा पुरतः प्रधानम् । श्रीमद्गुरुं सुरतरुं सहसाभिधानं, तस्य स्मरन्निव धृतातिकृपोपधानम् ॥३॥ शिष्यो भुजिष्यरुचिनम्रतनुर्विशिष्य, ___नाम्नाऽथ मेघविजयः किल तन्तनीति । विज्ञप्तिवल्लिवनपल्लवनं रसेन, लेखात् वियोजनविपल्लवनं विधाय ॥४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy