________________
४६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
येषां मनः प्रवचने सुतरां निलीनं,
तेनैव दुर्मततमः सहसा विलीनम् । न ध्यानमाविशति रौद्रमतो मलीनं,
तेषां कदाऽपि भविनामिह साम्प्रतीनम् ॥२३।। ज्ञानक्रियापरिणतात्मतयाङ्गभाजां,
___ व्याजाङ्करः स्फुरति नैव कदाऽपि चित्ते । श्रीमद्गुरोर्गुणकथाधिकवर्णनेषु,
___ व्यापारितश्रुतितया विनयाश्रयाणाम् ॥२४॥ ये लक्ष्मणा अपि भवन्ति विशिष्य रामाः
कामानुरूपवपुषोऽपि विमुक्तकामाः । नूनं विचारचतुरा अपि नैव चाराः,
हारावसक्ततनवोऽपि लसद्विहाराः ॥२५।। कर्णं जयन्ति विषमेषुविसर्जनेन,
बीभत्सतां दधति ते न कदाऽपि भव्याः । जैवातृका अपि कलास्सकला वितत्य,
दोषाकरत्वमिह बिभ्रति नांऽशतोऽपि ॥२६।। सन्मार्गतत्त्वपरिभावनया नयानां,
सम्यग्विवेचनधुरा मधुराः स्वचित्ते । श्राद्धाः प्रशान्तरसमेव हि नाटयन्ति,
सामायिकादिविधिषु त्रिविधात्मशुद्ध्या ॥२७|| पादैश्चतुर्भिरिह भव्यमनस्सुधर्मः,
स्थैर्य बिभर्ति विहितोत्तमकार्यधैर्यम् । तस्मात् कलिनिरवकाशतया चकास,
मासाभिवासमधिगत्य कलिद्रुमेषु ॥२८॥ आशिश्रियुर्यवनलोकमुखानि कूर्च
व्याजेन जैनजनताभिरिहोन्नताभिः । स्वेष्टप्रकृष्टधनदानविसृष्टतो यै
रुत्सारिताः सलिलशूकलता समन्तात् ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org