________________
५४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
रङ्गत्तरङ्गचपलाश्च समूहगत्या
वंशध्वजान्वितचलाचलचारुपोतैः । सा मौक्तिकैर्मणिगणैर्बहुकङ्कणैश्च,
संस्पर्द्धतेऽत्र सरितासममट्टराजी ।।९।। सच्चक्रवालकलितोभयतीरदेशा,
श्रीराजहंसवयसामुचितप्रवेशा । यस्यां सदापणततिर्बहुलक्ष्मणाढ्या,
श्रोतस्विनी च समताभुभयं दधाति ॥१०॥ यस्यां कुशेशयरुचिद्विजराजिरम्या,
नालीकसक्तमधुपायिभिरीक्षणीया ।। सा चित्रवल्लिकलया धनजीवनार्था
दालीव यत्र सरितः परितोऽट्टकाली ॥११॥ यत्र स्त्रियः सुकृतिनां कृतिनां कृतार्थाः,
नम्राः पयोधरभरेण पयोजनेत्राः । पात्रे रसेन परिपोषणमादधाना,
दिव्या लता इव सुविभ्रमसन्निधानाः ॥१२॥ भावोज्ज्वलेन मनसा वदनेन यासां,
दानावदानचरितं सततं निरीक्ष्य ।। मन्ये पयोधरघटाविरलच्छटामि
स्त्यागानुरागवशतः स्वत एव कृष्णाः ॥१३।। मान्याः श्रियै सुमनसः सुतरां वदान्या,
धन्याः स्त्रियः समवलोक्य भुजङ्गकन्याः । पातालमाशु विविशुर्विवशा ह्रियेव,
__श्यामाः स्वजङ्गमभुजङ्गमसङ्गमेन ॥१४|| याभिः सुकृत्यचरितैः स्ववशीकृतेव,
वेणीमिषाद् भजति देवलता नितान्तम् । दास्या दिवाऽस्य कमलस्य निरस्यमान
मिन्दुः पदोर्नखमिषादलगत्सगोत्रः ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org