________________
४२
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
सुचरितफलान्याप्तुं रात्रिन्दिवाङ्गणनायकै
दिशमणिमन्वास्ते रागाज्जनोऽञ्जनवर्जितः । विविधविनयैर्जीवाजीवादितत्त्वविमर्शनैः,
प्रवचनपरिज्ञाता मोहं विजित्य शनैः शनैः ॥२६॥ तपगणगुरोः सूत्रव्याख्याश्रुतेः श्रुतिपावनं,
विदधति दृशोः साफल्यं तन्निरीक्षणकौतुकात् । जिनमतदृढश्रद्धायोगान्मनोमलशोधनं,
धनवितरणैर्वंशौन्नत्यं भृशं सुदृशो जनाः ॥२७॥ जिनवरमते ये कौशल्यं सदा हृदि बिभ्रति,
त्रिविधमचिरात् कौशल्यं द्राग् विमुच्य विदूरतः । वितरणविधि कौलीनं तेऽनुशील्य महाजनाः,
विजहति रयात् कौलीनं तत् पुरे कृपणार्जितम् ॥२८॥ कलयति कलां यस्यां द्वेधा स वै श्रमणादृतां,
श्रुतगुरुवचः सङ्घः सर्वः प्रदानतपः स्थितौ । भवति समये प्राप्ते यो वैभवादरमोहितः,
स खलु सहसा दुर्गत्यां वैभवादरमोहितः ॥२९|| प्रकृतिसुकृतोल्लासीदासीकृतत्रिदशद्रुमः,
प्रसृमरयशःस्थित्या नित्यावदातजगत्त्रयः । मनसि रसिकस्तत्त्वाऽतत्त्वावमर्शनिदर्शने,
जयति यतिनां रागाद् यस्यां जनो भजनोद्यतः ॥३०॥ नयपरिचयादस्यावश्याऽभवन्ननु मेदिनी,
. सुभुजमनुजाऽऽकीर्णाऽजीर्णालयाद्यनुमोदिनी । गणगुरुपदैस्तस्यामस्यामलत्विषि मेदिनी
पुरमिदमिति ख्याताख्यायां पुरि प्रचुरत्रियाम् ॥३१॥
यस्यामनेकसविवेकमहेभ्यलोक
निर्मापितार्हतमहाभवनानि नूनम् । उच्चैः प्रसृत्वरसुधाकरसङ्करण,
व्याधामधारि वरधाम हसन्ति कामम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org