SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ धनवितरणैर्येषां रेखा पयोधरदैवत द्रुमसुरगवी चिन्तारत्नाह्वयेषु पुरस्सरा । मतिरतिशयादर्हद्भक्तौ प्रसक्तिमुपागता नयविमृशनैस्तेषामग्रे जडा हि तथा गताः ॥१९॥ कृतयुगदृढोत्साहाद् वाहा युगे करयामले, विमलकमलाभोगः श्रेयोगतिवृषमानुगा । हृदि परिचिताः शुद्धा मुक्ता नृणां शुचिमानसं, कलियुगकलाभूमी यस्यां मनागपि नाऽस्पृशत् ॥२०॥ उषसि विहितं श्राद्धैर्यस्यां विसर्जननैपुणं, गुणमनुगुणं चक्रे कर्णोत्तमर्णनृपस्य तत् । अहमहमिकावृत्त्यारब्धे पुनर्भुवि वार्षिके, धनवितरणे तैरभ्यस्ता कलाम्बुमुचः किमु ॥२१॥ क्षितिपतिमतिक्रम्य श्राद्धाः क्रमाज्जनमेजयं, वितरणकृतो यस्यां यामान् यथेष्टमथाष्ट ते । ऋतुषु सकलेष्वेतद्वृत्त्या जगज्जनरञ्जना ज्जलधरवरादप्याधिक्यं दधुर्मधुरश्रियः ॥२२॥ त्रिदशतरवः स्वर्णक्ष्माभृच्छिर:समधिष्ठिता, बलिरपि नृणां पातापाताद् रसातलमाविशत् । सुरसुरभिरप्याधाद् वक्त्रे तृणानि निरीक्षिते, वरवितरणे श्रद्धालूनां सुसज्जितलज्जया ॥२३।। सकलकलयाऽतन्द्रश्चन्द्रः क्षितावमृतद्रवं, किरति विहितालोकं लोकम्पृणैर्बहुभिः करैः । भवति न तथाप्याशा पूर्णा यथा द्रविणार्थिनां पुरनिवसतः श्राद्धस्याऽस्यां करादमृतद्रुतेः ॥२४|| जलवितरणं लोके ख्यातं ललज्जलदायिनां गिरिशसुहृदस्तद्वद्रव्यप्रदाननिदानकम् । तदुभयसमुत्सर्गाद् यस्यां जना जिनरागिणः, सुरपतिसदःश्लाघ्यां कीर्तिप्रथां पृथुमिग्रति ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy