________________
४०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
शरदि जलदव्याजादभ्यागतांत्रिदशालयान्,
___ मधुरिमधुरा बन्धूनुच्चैमिमीलिषया रयात् । ध्वजपटमिषादूर्ध्वं बाहुं वितत्य जिनालया,
मरुजनिनदैः पृच्छन्ती वाऽर्चनासु सुखागमम् ।।१२।। त्रिभुवनगुरोबिम्बार्चानां क्षणेषु मृगेक्षणा,
ललितचलनन्यासैर्हासैरतीव विचक्षणाः । मुदितमनसो वेल्लद्वल्लीसकैर्जिनरासकान्,
ददति सुदतीवृन्दैः सत्राऽभितः स्थितलासकाः ॥१३।। मणिमयमहाचैत्यस्तम्भानुबिम्बितमूर्तयः,
मुदितनयनाः केषां वेषाञ्चितावयवश्रियः । विविधरचनाश्चर्यादुत्तानितेक्षणवीक्षणात्,
त्रिदशरमणीभ्रान्ति नोत्पादयन्ति मनस्विनाम् ॥१४॥ करकुवलये यासामासांबभूव विभूषणं,
. बहुवितरणं वक्त्रे तद्वद्वचोरचनामृतम् । मसृणघुसृणैश्चित्रं चैत्यार्चनात् कुटिलध्रुवां,
त्रिदशदयितास्तासां नूनं हियेव तिरोहिताः ॥१५॥ परिमितदिनान्येता लोके पयोदघटा छटा
प्रविरलतया वृष्टा दृष्टास्तथा दिविषद्गवी । कतिपयपयोदानादिष्टा जनस्य नु कस्यचित्,
बहुवितरणैर्यस्यां स्त्रीणां न सा समतां भजेत् ॥१६॥ गणधरगुरोरागादुच्चैर्घनस्तनकैतवाद्,
किमिव हृदयं यस्यां स्त्रीणां समुन्नतिमासदत् । करजलरुहं दानं वर्षद् विलोक्य सनातनं,
स्वयमपि तथा भावाभ्यासाद् भृशं प्रसरद्रसम् ॥१७॥ वसति सुजनो यस्यां विद्याविनोदविचक्षणः,
प्रकृतिसुभगो लावण्याद्यैर्गुणैः कृतलक्षणः । विशदचरितैर्गेयोऽमेयप्रदानधृतक्षणः,
स्वजननभसो देशे भास्वानिवाऽद्भुतलक्षणः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org