SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ शरदि जलदव्याजादभ्यागतांत्रिदशालयान्, ___ मधुरिमधुरा बन्धूनुच्चैमिमीलिषया रयात् । ध्वजपटमिषादूर्ध्वं बाहुं वितत्य जिनालया, मरुजनिनदैः पृच्छन्ती वाऽर्चनासु सुखागमम् ।।१२।। त्रिभुवनगुरोबिम्बार्चानां क्षणेषु मृगेक्षणा, ललितचलनन्यासैर्हासैरतीव विचक्षणाः । मुदितमनसो वेल्लद्वल्लीसकैर्जिनरासकान्, ददति सुदतीवृन्दैः सत्राऽभितः स्थितलासकाः ॥१३।। मणिमयमहाचैत्यस्तम्भानुबिम्बितमूर्तयः, मुदितनयनाः केषां वेषाञ्चितावयवश्रियः । विविधरचनाश्चर्यादुत्तानितेक्षणवीक्षणात्, त्रिदशरमणीभ्रान्ति नोत्पादयन्ति मनस्विनाम् ॥१४॥ करकुवलये यासामासांबभूव विभूषणं, . बहुवितरणं वक्त्रे तद्वद्वचोरचनामृतम् । मसृणघुसृणैश्चित्रं चैत्यार्चनात् कुटिलध्रुवां, त्रिदशदयितास्तासां नूनं हियेव तिरोहिताः ॥१५॥ परिमितदिनान्येता लोके पयोदघटा छटा प्रविरलतया वृष्टा दृष्टास्तथा दिविषद्गवी । कतिपयपयोदानादिष्टा जनस्य नु कस्यचित्, बहुवितरणैर्यस्यां स्त्रीणां न सा समतां भजेत् ॥१६॥ गणधरगुरोरागादुच्चैर्घनस्तनकैतवाद्, किमिव हृदयं यस्यां स्त्रीणां समुन्नतिमासदत् । करजलरुहं दानं वर्षद् विलोक्य सनातनं, स्वयमपि तथा भावाभ्यासाद् भृशं प्रसरद्रसम् ॥१७॥ वसति सुजनो यस्यां विद्याविनोदविचक्षणः, प्रकृतिसुभगो लावण्याद्यैर्गुणैः कृतलक्षणः । विशदचरितैर्गेयोऽमेयप्रदानधृतक्षणः, स्वजननभसो देशे भास्वानिवाऽद्भुतलक्षणः ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy