SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ वा | भ म य ध र | ग त | सं | ष | र्य | राः | | ट्टाः णी | कः रः | विः | ति | यः | गं | भः कः | रि पदाद्यवर्णोदितनामधेयाः, श्रीसूरिराजाः स्मररूपधेयाः । लोकेऽभ्युदीताद्भुतभागधेयाः, सन्तः सदाऽमी हृदि सन्निधेयाः ॥८॥ चतुर्दलं देवकुसुमम् । शिवाङ्गजो लब्धरजोऽङ्गवासि, शुभाशयः शस्तशयः सभासु । बभार शान्तः श्रुतसारभावं, सदानमासन्नसमा न दासः ॥९॥ वहीं श्रीं अहँ श्रीशद्धेश्वरपार्श्वनाथाय ऐं नमः । जयति नगरे यस्मिन्नर्हन्निकेतनकेतनं, द्विविधतनुभृत्तापव्यापव्यपोहसचेतनम् । अनुगुणगुणैर्मोदोधानात् कृतामृतवेतनं, - समहिमहिमच्छयामायाप्रमोदितचेतनम् ॥१॥ जिनवरगृहश्रेणीमेणीदृशो धुसदां सदा, त्रिदिवभवनादभ्यायान्तीकृताम्बरडम्बराः । तरणिसरणिव्यासादाप्तश्रमोदविनोदनात्, सुखयति मुदा हेतुः केतुः समीरसमीरणैः ॥२॥ दिनकरकरास्तापव्यापत्करा रसतस्करा, जगदपि पराशोक्ष्यन्नेते कृशानुनिशानुगाः । यदि जिनगृहश्रेणीप्रौच्चैर्ध्वजाञ्चलचालनैः, शिशिरमनिलं दैवान्नैवाऽकरिष्यदहनिशम् ॥३॥ तुलयितुमिवाऽऽनाहोत्साहप्रपञ्चविशेषणै - स्त्रिदशनिलयानध्यारूढानुदूढमदाद्दिवम् । दनुजमनुजस्थित्या चैत्यावली समहोच्छ्रया, ननु वितनुते दूरान्मार्गाद् ध्वजाञ्चलतर्जनैः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy