________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
वा | भ म य ध र | ग त | सं | ष | र्य | राः |
| ट्टाः णी | कः रः | विः | ति | यः | गं | भः कः | रि
पदाद्यवर्णोदितनामधेयाः, श्रीसूरिराजाः स्मररूपधेयाः । लोकेऽभ्युदीताद्भुतभागधेयाः, सन्तः सदाऽमी हृदि सन्निधेयाः ॥८॥
चतुर्दलं देवकुसुमम् । शिवाङ्गजो लब्धरजोऽङ्गवासि, शुभाशयः शस्तशयः सभासु । बभार शान्तः श्रुतसारभावं, सदानमासन्नसमा न दासः ॥९॥
वहीं श्रीं अहँ श्रीशद्धेश्वरपार्श्वनाथाय ऐं नमः । जयति नगरे यस्मिन्नर्हन्निकेतनकेतनं,
द्विविधतनुभृत्तापव्यापव्यपोहसचेतनम् । अनुगुणगुणैर्मोदोधानात् कृतामृतवेतनं,
- समहिमहिमच्छयामायाप्रमोदितचेतनम् ॥१॥ जिनवरगृहश्रेणीमेणीदृशो धुसदां सदा,
त्रिदिवभवनादभ्यायान्तीकृताम्बरडम्बराः । तरणिसरणिव्यासादाप्तश्रमोदविनोदनात्,
सुखयति मुदा हेतुः केतुः समीरसमीरणैः ॥२॥ दिनकरकरास्तापव्यापत्करा रसतस्करा,
जगदपि पराशोक्ष्यन्नेते कृशानुनिशानुगाः । यदि जिनगृहश्रेणीप्रौच्चैर्ध्वजाञ्चलचालनैः,
शिशिरमनिलं दैवान्नैवाऽकरिष्यदहनिशम् ॥३॥ तुलयितुमिवाऽऽनाहोत्साहप्रपञ्चविशेषणै
- स्त्रिदशनिलयानध्यारूढानुदूढमदाद्दिवम् । दनुजमनुजस्थित्या चैत्यावली समहोच्छ्रया,
ननु वितनुते दूरान्मार्गाद् ध्वजाञ्चलतर्जनैः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org