SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३६ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क पुरः प्रपश्यन्निव सूरिपादान्, नमत्स्वशिष्ये विहितप्रसादान् । मूर्द्धानमानन्दभराद् दधानः, प्रधानभावात् प्रभुपादपद्मे ||३७|| शिशुः समेघाद् विजयो जयोर्वी-पतेर्मतेः स्फातिकरस्य सम्यक् । गणप्रभोर्भक्तिभरेण नम्रः, संयोजयन्नञ्जलिना स्वभालम् ||३८|| चित्रैर्विचित्रैर्युवतीव जीव - प्रागल्भ्यहेतुः सुमनोऽभिगम्या | विज्ञप्तिपत्त्री महसः सवित्री, सोज्जीवयंस्तामिति वावदीति ॥ ३९॥ चतुर्भिः कलापकम् । यथाकार्यं चाऽत्र - " जाते रवेरभ्युदये प्रभाते, द्विजेशपक्षः क्षयमाप तापात् । पापान्नभःश्रीस्तिमिरप्रपञ्चाद्, विमोचिता पङ्कजबान्धवेन ||४०|| ग्रहप्रणाशाद् रविहव्यवाहे, जोहूयमाने विधुधामदुग्धे । तारावतारैस्तिलपिञ्जभारैः समं समङ्गल्यविधिर्बभूव ॥ ४१ ॥ स्वाध्यायकर्माद्रियते तदाऽत्रो - त्तराभिधानाध्ययनैः क्रमेण । व्याख्या पुनः श्राद्धविधानवृत्ते विधीयते रञ्जितचित्तवृत्तेः ॥४२॥ तपोधनानामपि शास्त्रपाठः, प्रस्तूयते सन्तपने तथैव । एकान्तरैरप्युपवाससारै -विशाऽर्हतस्थानकचिन्तनाद्यैः ॥४३॥ उद्घोषणा मासचतुष्टयेऽपि, विधापिता जीवदयां प्रतीत्य । अभूतपूर्वा नृपसन्निधानाद्, भक्तैर्गुरूणां वचनानुरक्तैः ||४४|| क्रमागतं वार्षिकपर्व सार्व महार्चनैरुत्सवनर्त्तनैश्च । षष्ठाष्टमाद्यैः सुतरां तपोभि - दनैर्निदानैश्च शुभोदयस्य ॥४५॥ परस्परं लम्भनिकां विकाशैः, पक्वान्नवृन्दैः सह पारणाभिः । नवक्षणैः सक्षणभावनाभिः श्रीकल्पसूत्रार्थविबोधनेन ॥ ४६ ॥ सञ्जायते स्मोपचितं सुपुण्यै - रानन्दपूर्णं कृतपापचूर्णम् । मनाग् न तत्राऽभवदन्तरायः, श्रीपूज्यपादस्मृतिरत्र बीजम् ॥४७॥ इति श्रीगुरुविज्ञप्तिलेखरूपे चित्रकोशकाव्ये श्रीनगरवर्णनाधिकारोऽयं द्वितीयः ॥ खण्ड १ Jain Education International For Private & Personal Use Only त्रिभिर्विशेषकम् । www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy