________________
३४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
तेनैतन्नगरं पुरन्दरपुरं साक्षाद् हसत्युच्चकै
रुच्चश्रीमति विन्ध्यशैलनिकटोपस्थायिनि श्रीपुरे ॥१६॥ अथ श्रीसादडीनगरवर्णनम् -
मनोऽभिरामं महसां निधानं, मनोस्तनूजं जयकृत् पुनानम् । भद्रङ्कराभं भविसन्निधान-मत्राऽस्ति जैनं नवचैत्यभानम् ॥१७॥
स्वस्तिकचित्रं, बीजपूरकचित्रं वा । शृङ्गत्रयी यत्र विहारराजः, शक्तित्रयीव प्रकटा रराज । विश्वत्रयीकीर्णविहारराज, पूर्णा नमन्मानव दारराज ॥१८॥ यस्यां जिनानां महनं नरार्याः, ससम्प्रदाय यतिनां विविक्तम् । स्रजंजलिक्षेपपथोदितं त-त्सरागगन्धर्वजनैः सृजन्ति ॥१९॥ यतो जनानामनृशंसभावो, मुमुक्षुलोकः कमनेन नम्रः । पदं दया याहि हितोऽङ्गनानां, वर्गो ललज्जे त्रिदिवं ततोऽस्मात् ॥२०॥ यस्मिन्नृपः पक्षबलं रथादे-रलङ्कृतं संसदि भूरिरित्थैः । सर्वं वरिष्ठां ससहः प्रशंसं, दधाति तिग्मांशुविभाप्रभावः ॥२१॥ . यक्षेश्वरारामसमं मनोज्ञं, ममन्दवृक्षं क्षणदाररङ्गम् । वनं नरैः सन्ततसेवितं तद्, रसालरम्यं नगरोपकण्ठे ॥२२॥
चतुर्भिः नन्दावर्त्तचित्रम् । वाचंयमानां निलयो नवीनो, मनोविनोदं तनुते सभावात् । वाचं यतेराननतः शृणोति, तिरोहिताघं घनधीः सभावा ॥२३।।
भद्रासनचित्रम् । नृपालभालस्थलतेजसा बलं, रयादरीणां व्रजति द्रुतं द्रुतम् । तस्मिन्पुरे चौररवः क्व सम्भवेत्, शौरं महः किं सहते तमोररिम् ॥२४॥
शरावसम्पुटचित्रम् । वशाऽवशा यत्र सुपात्रदाना-दानाकवित्ता सहसां जिनानाम् । नानागुणान् गायति यत्र सारा, सा रागतोऽङ्के दधती सुशावम् ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org