SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ जाग्रद्पनिरूपणेऽतिनिपुणं स्वीयप्रतापप्रभं, कूरं पूरयति स्म विस्मयकरं स्वामी किमेतमिषात् ॥२३॥ देव विस्तृतमहो महोष्मणा, दग्धपादरुणवज्रनेऽरुणः । स्यादनूरुरिह चेन्न सिञ्चति, शीतलैर्निजकरैः सुधाकरः ॥२४॥ अथ द्वितीयाधिकारे नगरवर्णनम् । यथा - यत्र चित्रभरचित्रितचैत्य-श्रेणिरुन्नततरा मनुजानाम् । नृत्यगुञ्जदुरुम मृदङ्ग-निस्वनैर्धनमिहाऽऽह्वयतीव ॥१॥ प्रत्यहं जिनवरप्रतिमानां, पूजनासु सुजना रतिभाजः । भक्तिचित्ररचनैविबुधानां, तन्वतेऽनुकरणं विविधानाम् ॥२॥ फुल्लपङ्कजदृशः कृशमध्याः, विस्मयेन वनिता-विनिमेषाः । उद्भटस्फुटकटाक्षविशेषाः, स्वर्वधूरिह जयन्ति सुवेषाः ॥३।। श्रीगणेन्द्रपरमेश्वरसेवा, सज्जनद्विरदनर्मणि रेवा । तामवाप्य नरदानवदेवाः, स्वं पुनन्ति ललनैर्ननु के वा ॥४॥ भूरिभूरिभरदायिवदान्याः, संवसन्ति नृपराजिषु मान्याः । सत्रसद्मनि वितीर्णसुधान्याः, रागिणः सुगुरुभक्तिभवान्याः ॥५॥ यानवेक्ष्य ददतः किल दानं, नीरदाः स्वजनितोऽप्यवदानम् । स्वं मदं जहति ते सनिदानं, लज्जयैव दधतोऽम्बुनिदानम् ॥६॥ स्वर्गवी-सुरमणिप्रमुखानि, यैर्जितान्यथ ददन्ति सुखानि । सद्वसूनि धनिभिः प्रमुखानि, स्पर्द्धते क इह तैर्वृषखानिः ॥७॥ यत्र चैत्यशिरसि स्थितिशाली, शातकुम्भकलशः किरणाली । मोचयन्निह बभंस्ति विशाली, भूतभाः किमुदितः शुचिमाली ॥८।। सत्कायकान्ताः सुमनःकुमारा, मारादतिस्फारतरा रमन्ते । दृशा विशालाः श्रितलेखशालाः, शालाभुजाः पाठकृतः प्रभाते ॥९॥ १. नखस्य २. अरुणः ३. नूरु सारिथेरिव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy