SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ करोति सांमुख्यकलां गभीर-ज्ञानक्रियोत्तस्थविचित्रभानुः । नुतोऽतिभक्त्या भगवान् सभासु सुरासुराधीशवरैः सदासु ॥१०॥ भल्लचित्रम् कष्टामयादिप्रशमे प्रतीतं तन्त्रेडितं मुक्तिधियां सुधांशुम् । शुभ्रं यशोमिः प्रकटाङ्गशोभं कल्याणवान् को न भजेददम्भम् ॥११॥ वज्रचित्रम् कर्माङ्कमातक्ष्णु हि दिव्यचारु-श्रियां प्रसादं कुरु वीतलोभ ! । भद्रङ्करोत्पादय बोधगर्भं शुभं स भव्ये भविसंहयङ्गम् ॥१२॥ मुद्गरचित्रम् कन्दर्पनिर्मन्थनकर्मभीम-मभीतिमायं रविभास्वदङ्गम् । गन्धर्वगीतं भज सप्रमोदं सुहृज्जिनेन्द्रं मनसा ह्यनन्तम् ॥१३।। हलचित्रम् कल्याणगेहस्य कुलध्वजोरे बोधस्य ते भृत्यतयाऽस्मि पूतः । तथा कुरु त्वं जिन ! शुद्धभावो रुजो यथा याति कथाऽतिदूरात् ।।१४।। मुशलचित्रम् कथं नु भासा तुलयेत राज-बिम्बं ग्रहान्तं कितया तवाऽऽरोत् । राजन्मुखब्जेिन नतेन्द्रनित्या यतोऽभ्युदीताततिकान्तिराका ॥१५॥ शरचित्रम् कन्दर्पदानप्रतिमाऽस्ति भूत-पते प्रथा शुष्कलतेव रङ्का । कामं जयंस्त्वं जयरङ्ग! सां सा-गरं वरीरावरकं स शङ्कर ॥१६।। त्रिशूलचित्रम् कं कं तरन्तं इम सामम्मसाम्मवं भरांतरामं क्लमहारि संबर । रवं सरित्थं क्षमया श्रितं रसा सौर तवाऽधीश ! न वेद सुव्रतम् ।।१७।। शङ्खचित्रम् १. कुले ध्वज इव, तत्सम्बोधनं हे. उरु-महत् बोधो यस्य स तस्य, समान; २. भूरि, ३. तव, ४. रोगस्य, ५. हे, ६. मुखात्, ७. कीर्तिः, ८. दीना, ९. लक्ष्मी, १०. वरस्य इष्टस्य वस्तुनः अरं अवरक:-आच्छादकं, हे वक ! हे श्रीद ! वको रक्षोभिदि श्रीदे शिवमल्लिबकोटयोः । ११. देह, १२. धनं, १३. सारं धनं यस्य हे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy