________________
जान्युआरी २०१३
-
सुभगश्री विश्वसेनाङ्गजस्तमित्यर्थः ॥ १ ॥
कः स्तोतुमीष्टे तपनथसूत्रतः कम्रप्रतापं नवसूर्यमुद्गतम् ।
४
ततं नमस्युग्ररुचा कृतोत्सवं, तपं बलात्तेङ्गितमोपहं ध्रुवम् ॥२॥ छत्रचित्रम् कदेशदेवांशकदेहशस्ता, लोकं नु धृत्वा शिरसाहितं वः । वर्ते वरं वस्तु बले वशीव, देवस्य वन्द्यं बत वंशवन्तम् ॥३॥
चामरचित्रम् कं कं जनं भाववरं पुनाति ना, नानाप्रभावैः स शर्मस्य भावना । ततः प्रभोर्ज्ञानर्मंहः परोङ्गिनां पापापहारी न न विष्टपेधुना ॥४॥
२९
स्वस्तिकचित्रम्
कल्याणराशा - विह या घना सा दीप्तिस्तवेशास्ति तनौ निलीना । नाकेपि नानाकविना स्तवेन, नवेन नाव्या कर्थनेसु नाथ ! ||५|| श्रीकरीचित्रम्
करिहरिस्वरभासुरविस्तृत, वरनवच्छविशुद्धमरुत्पथ | र्थं इव मन्जुलदाग्रिमनिसैम जय विभो ! सुर्रभास्वरभौरभाः ॥६॥
कलशचित्रम्
कल्पद्रुर्भूतेस्त्वैमभीष्टदाता, कलाभरेणेन्दुसमः कैलाभात् । भाव्यस्तमस्संहरणेन भाले भाग्याधिको भानुविभाप्रभावः ॥७॥
कथञ्चन श्रीजिनभूमिजाने नेतैर्वचः सारमवाप्य जीवः । बध्नाति सम्यक्त्वदशां सरागं, गंता शिवं तर्हि सुखासिकं तत् ॥८॥
धनुश्चित्रम्
द्वाभ्यां खड्गचित्रम्
कं नुत्य भूशर्मभरं सभासु सुधीः पदं सञ्चितनुकं तत् । तपार्य ! संपूज्य लभेत नाना तवेश ! विश्वे हृतपातकं नु ॥९॥ शक्तिचित्रम्
१. हे नाथ, संक्षेपाद् तथा ऋषयः । २. इव ।
३. ईशाः समर्थाः ये देवाः तेषां शाः यस्मिन् एवंविधो यो देहः तस्मिन् शस्तः प्रशस्तः लोको यस्य स तं ।
Jain Education International
४. युष्माकं, ५. एतादृशं ते भगवतः ६. तेजः, ७. सा, ८. स्तोतव्या, ९. वर्तते, १०. यस्मात् ११. तुल्य, १२. देववत् १३. समूह, १४. स्वयं राजते १५. उपमाः, १६. सुख, १७. हे, १८. तेज:
For Private & Personal Use Only
www.jainelibrary.org