SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २४ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क श्रीमन्तं विगलद्भीति, विशदस्वर्णवद्युतिम् । जगद्विस्तारिसत्कीर्ति, यशोजितनिशापतिम् ॥ २६६ ॥ देवप्रशस्यसज्ज्ञाति, वंशाकाशदिवापतिम् । सूरीन्द्रं विस्फुरन्नीति, लिपिचकृतस्तुतिम् ॥ २६७॥ श्रीपर्णपर्णसद्वर्णं, स्थिरराजस्य नन्दनम् । राजमोहितनाकिनं, गणस्थगणतारणम् ॥२६८॥ जन्तुसार्थकृतज्ञानं, माननिष्पाद्यकारणम् । वामि सत्कलापीन-मगण्यगुणधारिणम् ॥ २६९ ॥ चतुर्भिः कलापकम् ॥ ॥ कमलोपरि भ्रमिद्वयम् ॥ 'कौकककककाकङ्को, कुककेकां कां ककः । ककुत्क (क्क?) ककिकां काको, ककक कककाककः ॥२७०॥ - खण्ड १ आ(मा) ममेनममानामं, नमन्मुनिमनूनमम् । मुनीनामेनमुन्मानिन् !, मुनेनेना अ (म) नाममम् ॥ २७९ ॥ व्यञ्जनद्वयचित्रम् || तत्तत्तां तनुतां ताता, नन्तानं ते नतानतम् । ततनीतिततेतेना - तत (नन ) नूने तितां ननु || २७२ || व्यञ्जनद्वयचित्रम् || ममोद्दाममहाकाम-मदहाममते ! नमः । मद्रासममविनमन् !, मर्त्यानाममहागम ! ॥ २७३॥ Jain Education International ॥ एकव्यञ्जनचित्रम् ॥ ॥ इति बीजपूरादि ९ चित्रमयश्लोकः ॥ इत्थं सतां चित्रकरैः सुचित्रैः स्तुवन्ति साध्या (ध्वा ? ) सुरमानवौघा: । यान् पूज्यपादान् सुरराजपूज्यान्, शिवाप्तये वाञ्छितऋद्धिवृद्ध्यै ॥२७४॥ ॥ इति गुरुवर्णनम् ॥छ For Private & Personal Use Only गतप्रमादैरपि सत्प्रमादै वक्त्राब्जसन्तर्जितशीतपादैः । तैस्तातपादैरवधारणीयो- पावैणवं भक्तिभृतो नतिर्मे ||२७५ || प्रमोदपात्री पृथुहर्षदात्री, सम्यग्विधात्री हितहेतुमात्री । कल्याणकर्त्री निखिलार्त्तिहर्त्री, कृपैकपात्री गुणपङ्क्तिधर्त्री ॥ २७६ ॥ इत्यादिगुणविशिष्टा, सौवाङ्गारोग्यकथनचारुतरा । पूज्यैः प्रसादनीया, त्वरितं प्रतिपत्रिसितपत्री ॥ २७७॥৷ www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy