SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २२ करुणाजलधिं विप्र - दत्तधर्मं सुमानिनम् । विच्छिन्नप्रबलापायं शोकभूधरवज्रिणम् ॥२३९॥ यशस्विगुणविख्यातं तन्त्रादिजयकारकम् । कच्छपोन्नतपादाब्ज-मरुणाधरपल्लवम् ॥२४०॥ ततप्रदत्तसद्बोधं, सुन्दराकारमण्डितम् । तथैव कृतसिद्धान्तं, नयशास्त्रादिधारकम् ॥२४१॥ कमनीयमहान्यायं, भवभ्रान्तहत श्रमम् । नख श्रेण्युच्छलद्भानुं तारस्वर्णमणीकरम् ॥२४२॥ हरिवर्ण्ययशोभार-मष्टदुष्कर्मभेदकम् । कलिकालेऽपि गरिम-दायकं सर्वशङ्करम् ॥२४३॥ रक्षाकरं जनव्याधि- विध्वंसकरणे परम् । याचकावलिसङ्गीतं, लक्षणान्वितमूर्तिकम् ॥ २४४॥ कदनच्छेदकं क्षिप्रं तन्वन्तं दिक्षु सुप्रभाम् । संहरन्तं जगच्छङ्कां रत्नद्युतिरदप्रभम् ॥ २४५ ।। परोपकरणे दक्षं, भट्टारकविशेषकम् । कल्पितत्वच्छरण्यानां स्वर्गापवर्गसौख्यदम् ॥२४६|| लक्ष्म्यालिविशदावासं, न्यायसिन्धुनिशाकरम् । निन्दावल्लीकुठाराभं श्रेयस्ततिविधायकम् ॥२४७॥ कलाशालिमहापाय- चाणूरैकमुरच्छिदम् । गणाधीशं जगद्ध्येयं, यानरलं शिवाध्वनि ॥२४८|| ललितप्रस्फुरद्वाचं, सङ्कीर्तिकृतनारकम् । कमलोपमपादाब्जं, दलभीत्यपहाभिधम् ॥ २४९ ॥ तुष्टचित्त: ससम्मोदं, रञ्जितो मुखदर्शनात् । वन्दामि श्रीधि(ध) रासूनुं, दर्शनस्य प्रभावकम् ॥२५०॥ अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १ , Jain Education International चतुर्विंशतिभिः कुलकम् ॥ ॥ गतप्रत्यागतरीत्या परिधित्रयराजितं ९६ दलकमलचित्रम् ॥ तपगणकमलविकाशन- दशशतकिरणैकसममहं वन्दे । श्रीविजयदेवसूरिं, कामितवरकामकुम्भनिभम् ॥२५१॥ परिधिः । For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy