________________
२०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
नतवासवनागेन!, नगेनासमधीरन! । नरधीप्रद! सद्वान-नदासङ्गम्यवातन! ॥२१२॥ कमलम् ॥ नमन्तु वरविद्यादि-प्रदं कम्रसुलोचनम् । नराश्चञ्चद्गुणं तं श्री-विष्टरारामतासमम् ।।२१३।। शरः ॥ त्रिभिर्विशेषकम् ।। नव्यनिन्दा कजश्वासं, घ्नन्तं च सकलं तमः । मदमद्यमहामन्द-दमधामसमं नमः ॥२१४॥ मुद्गरः ॥ नक्षत्रदमिभिः क्लुप्त-चक्षुःसर्ववरोद्गमः । । मंक्ष्विन्दुरिव निर्भिन्द्या, दुस्तमस्ततमीश! नः ॥२१५॥ वज्रम् ।। नन्दि वितनु सद्ध्यानिन्!, नद्धमाशु तमोगणम् । नराणां हर सद्रि(द्री)ति-नयशर्मपदः सदा ॥२१६॥ स्वस्तिकः ॥ नदीव सारवाग् ज्ञाता, तमलाकामदुर्गदान् । दातो हन्त्येव यत्पङ्कान्, संसारशङ्करस्वर! ॥२१७॥ पताकाबन्धः ।। तं श्रीमन्तं महस्विप्रवरमभिनुमः सर्वदा दत्तसातं तत्त्वं पञ्चप्रमादक्षनभनमनमं नो दिशन्तं नितान्तम् । तत्तत्श्रीदं परार्थप्रदससमगुणं सम्रसर्वं सुकान्तं रङ्गद्गं पत्यतत्सद्यननमयदमीनं नमन्मंनदारम् ॥२१८॥ इति परिधिकाव्यम् ।।
॥ एभिश्चित्रैविंशतिदलकमलबन्धचित्रम् ॥ सतां मुत्प्रकरो पारि-भद्रं भुवि गतोलयः । दत्तानिस्तारकृद् भव्य-गुणैस्तारतरोरुकः ॥२१९।। श्रीमन्मुनीन्द्र! पापानि, छिद्याद् भुवनमण्डनः । भक्तिनिर्भरसद्भव्य-वन्दितांहिसरोरुहः ॥२२०॥ नागपाशबन्धः ।। ससम्मदमुदानारं, नूनं मां कुरु रञ्जक! । यशोघः सुनुताधीति-कारः सन्न्याययादरः ।।२२१॥ पतनाश्रीर्हरानाय-रजमोघमदानिह । नय तत्तमहो! रम्या-भापरो निर्दरस्तु वः ॥२२२॥ जगत्तादमनेभावं, हतप्रयासधीवर! । प्रत्तमोनयमन्दार-प्रभस्वश्रेयसं ददन् ॥२२३।। जय सद्गतसन्ताना-ऽमन्दश्रीदमहन् मुने! । रादाभानाना(नन?)वद्यार-दरनूतजन! प्रभो! ॥२२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org