SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ नयेऽहं तरुणीगीतं, वरानन्तयशोभरम् । रङ्गद्घनघनारावं, तं नुतिं धीरतानगम् ॥१९८॥ मुशलम् ।। नमस्यं श्रीकरं सत्त्व-चित्तेप्सितमरुन्नगम् । । गणतातानगन्तार-रतागं सुममं सुग! ॥१९९।। त्रिशूलम् ॥ नंनममत्पसापापं, सापारश्रीदमच्छगम् । गच्छ मन्दं मसंभार-रम्भागर्जदनेकपम् ॥२००॥ शङ्खः ।। नय त्वं तपसा पञ्च-प्रमाददहनो तपा । परमः ससमत्वश्रीः, श्रीसमारं रसज्ञप! ॥२०१॥ श्रीकरी ॥ नमस्तमस्तमक्षिप्रभेदनतत्परनैकप! । परपद्मापरम्परा-परास्पदपदापता(त!) ॥२०२॥ चामरः ॥ नतमाहं महोधामा पमानारा मयाऽस्ति तम् । तत्त्वभृत् वां महद्ध्यानं, भजे महत्सुसाहसम् ।।२०३॥ हलः ॥ न मानस्विन्नयामोदं, परमार्थप्रदैनसः । सदा क्षयङ्करामन्द-दमनन्ददयाप्रद! ॥२०४॥ भल्लः ॥ नन्दाकम्प्रप्रभो! दक्ष-स्तुत्येष्टप्रकरप्रद! । दमिमानदसत्पाद!, तुष्टिपुष्टिभवज्जन! ॥२०५॥ धनुः ।। नयसद्वनकन्दान-सदागदविनाशन! । नमामि त्वां सतां शर्म-प्रदं परमसत्पन! ॥२०६।। द्वाभ्यां खड्गः नमन्नरवराधाम-मतिप्रशमभृन्मन! । नरानन्ददजीयास्त्वं, यावारप्रकरानम! ॥२०७॥ शक्तिः ॥ नरौघाभिनतो वाम-यमनाममनामय! । यत्नतो हर सूरीन्द्र!, दमभाररभामद! ॥२०८।। रथपदम् ॥ नसममहं प्रकामं, नवीमि समनिर्धमम् । मम सदं हतापायं, महन्मद्रप्रदाभय! ।।२०९।। छत्रम् ॥ ननु भानुसमीज्ञान-गुणवन्! गुरुतास्पद! । दमीन! नदरः कञ्ज-नयनो जय सच्छमी ॥२१०॥ कलसः ।। नमभीमं नदाभीमं, मनमानदनिर्धमी । भीमाभतारयोनिन्दा-मनतानन्तरन्दनम् ।।२११॥ अर्धभ्रमः ।। ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy