________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
(भुजङ्गप्रयातम्)
तितिक्षाक्षमं प्रीतिगीतं भजामो जगत्यां रति- प्रीतिकृच्चारुगीतम् । तिलोत्फुल्लपुष्पाभरूपस्वनासा- सुदीर्घाकृतिन्यत्कृतोद्यत्प्रदीपः ॥ १८७॥ तिरश्चीनमुच्चैः प्रकाशं जगाम, प्रतापैकतिग्मद्युतिस्ते मुनीश ! | तथा चेन्नतद्युस्तमस्तत्कथं भो ऽतिनीचैर्गतं दृश्यते तत्त्वतस्तत् ? ॥१८८॥ तमानम्यतां मुक्तदुर्दम्भमादं, जनौघायितप्रत्तसातप्रमोदम् । दरोद्भेदबद्धादरं प्रस्फुरच्छ्री- भरं सम्मदं बोधितानेकविप्रम् ॥ १८९ ॥ महासूरिसंसन्मणे! दम्भभीते!, पदं ते समं सेवते यः समोदम् । प्रशस्यश्रियो भूरिसत्तिग्मभानु प्रतापेन प्रष्ठाः लभेत् कः सुनीति: (तीः) ॥ १९०॥ नतामानमायानघाले! नमस्या, नरस्येन ! चन्द्रानन श्रीर्नमस्ते ।
असामाद्भुताया गदाले ममास्या, नतस्येह भद्राम्बुज श्रीगभस्ते ! ॥१९१॥ यशः पूरिताशं तमानुन्नपाशं, भजामो जयश्रीपयोजैकभानु । तवांऽह्रिद्वयं सूरिसत्पञ्चवक्त्र !, प्रभप्रीणितप्रस्फुरत्सर्वभूप ! ॥ १९२॥ रमा भारविस्तारसत्सारकारं, स्मिताशं वरश्लोकसोमैकभासा । तपोद्युम्नभाजं हताकामसार्थं, नमस्यामि तं संहरन्तं विशङ्काम् ॥१९३॥ तनु श्रीप्रभो ! ज्ञानदानं विशालं, मयि प्रत्ततत्त्वस्वधैर्यासमान! । महामोहमत्तेभनाशप्रकृष्ट-द्विपारे: (रे!), समाक्रीडितस्वस्तिवासः ॥१९४॥ कपाटाभवक्ष:स्थलं राजमान - स्फुरत्कीर्तिकम्रं सृजन्तं गतारम् । सुलोकावल संश्रये रञ्जितोद्य-ज्जनौघं वसुस्फारसद्दीप्तिभारम् ॥ १९५॥ (उपजाति:) कुकर्ममत्तद्विपदन्तिशत्रु- र्महद्वनि: (?) कामितकामकुम्भः । रङ्गद्गुणोऽमन्दमुदः प्रकुर्यात्, तमः प्रहर्ताऽमितमोहभेत्ता ॥ १९६ ॥
॥ इति मध्यमणिद्वयमण्डितवृत्तरूपपदकडीकलितहारबन्धचित्रम् ॥
१८
कुशलकमलासम्यक्चन्द्राननातिलकप्रभ!
प्रवरनखरप्रख्यात श्रीप्रबर्हकरव्रजः ।
यतिततिपतिः सन्तन्तं तं ददन् प्रमदं प्रति
नयनुतपरं सातं कान्तं नमत्सकलासुर ! ॥ १९७॥ दवरककाव्यम् ॥
Jain Education International
खण्ड १
For Private & Personal Use Only
www.jainelibrary.org