________________
जान्युआरी - २०१३
पाश्चात्याक्षरयुग्ममुक्तित इह स्याद्यस्तमानन्दतः कुर्वे संस्तुतिगोचरं सुविधिना श्रीमद्गणाधीश्वरम् ।। १५१ ॥ इति षट्पदी ॥
_श्रीमद्विजयदेवसूरिगुरवे नमः ॥ सकलभूतलमण्डनमद्भुतं, विजयकारिपदद्वयपङ्कजम् । भविककल्पितदानकरं सदा, मतिततिप्रकरं करुणाधरम् ॥१५२।। भविककोककदम्बकभानुभं, जगति विस्तृतवामयशःश्रियम् । विमलकोमलकोकनदप्रभ-क्रमयुगं गजभासुरगामिनम् ॥१५३॥ निजकुलामलपङ्कजकानना-रुणसमं शमतारससागरम् । करणकान्तिजितामरभूधरं, विजयदेवगुरुं नुतिमानये ॥१५४||
॥ इति परिधिः ॥ . कमलाकरकर्तारं, भूविस्तृतयशोभरम् । लक्ष्मीलीलासुकमल-ललत्सत्पाणिपुष्करम् ॥१५५।। मनोज्ञोद्यत्कलाधारं, तन्वन्तं भूरिमङ्गलम् । जन्तुसङ्घातकमल-काननाम्भोजसोदरम् ॥१५६॥ पद्मन्यत्कारिसुकर-द्वयं भाभारभासुरम् । पटिष्ठसद्गुणाधारं, जनोद्धृतिकृतादरम् ॥१५७।। विशदाचारनिकर-करणं प्रणतामरम् । ततकल्कदरं धीरं, नरप्रश्नकृतोत्तरम् ॥१५८॥ रम्यानेकगुणागारं, दासीकृतनरामरम् । तिरस्कृतद्वेषिवारं, तिथ्याद्याराधने परम् ॥१५९।। कलाभृत्समसत्तेर-कमलं सिद्धिकृत्करम् । नाथं कलाचक्रवाल-रत्नसन्ततिसागरम् ॥१६०॥ विस्तारिज्ञानसम्भारं, कोमलक्रमपुष्करम् । कर्पूरभररुक्चौर-बन्धुरश्लोकविस्तरम् ॥१६१॥ भासुरानेकचतुर-भक्तलोकप्रियङ्करम् । गणनातिगसत्सारं, विनतानेकनागरम् ॥१६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org