SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ धराट्टसचट्टनपिष्टसक्तु-प्रादुर्भवत्सौरभरज्जुराज्या । स्वसद्मसंसर्पणबद्धराग-शस्वत्समाकर्षितपान्थसार्थे ॥१४०॥ विनिर्मितस्वस्तिकपूरणाया-ममात्यभूपालविराजितायाम् । श्रद्धाभिरामप्रवरार्हतार्हती-सम्पूरितायामनिशं सभायाम् ॥१४१।। स्वाध्याये सद्विधिना, श्रीमत्प्रज्ञापना जिनाभिहिता । विविधविचाररसालाऽभिवाच्यते मोक्षतरुबीजम् ॥१४२॥ व्याख्यानवाचनविधिः प्रथमाङ्गसूत्र-वृत्तेर्बभूव वरिवर्त्ति विदां पुरस्तात् । अध्यापनं दमिजनेऽध्ययनं स्वयं च, सार्वप्रणीतवरशास्त्रगणस्य शश्वत् ॥१४३।। योगोपधानवाहन-मनिशं तद्योग्यताविशिष्टेषु । सानन्दनन्दिमण्डन-पूर्वकमुद्यव्रतोच्चारः ॥१४४॥ इत्यादिधर्मकृत्ये, प्रवर्तमाने प्रमोदसन्दोहात् । कृतसङ्केतमिवाऽगाद्, वार्षिकपर्वाऽपि पर्ववरम् ॥१४५।। तस्मिन् द्वादशदिवसान्, यावदमारिप्रवर्तनं प्रकटम् । षष्टाष्टमादिदुस्तप-तपसस्तपनं विशेषेण ॥१४६।। दुष्टकुकर्मनिवृत्तिः, साधर्मिकपोषणं सुसन्तोषम् । श्रीफल-पूगफलाद्यैः, प्रभावनाविरचनं लोके ॥१४७।। महोत्सवाद्वैतनवक्षणेषु, सदिभ्यसभ्याग्र्यसमाजिकायाम् । गीर्वाणकारस्करकल्पकल्प-सूत्रस्य वृत्त्या सह वाचनं च ॥१४८॥ गम्भीरशब्दबधिरीकृतजीवलोकं, वादित्रवृन्दविधिवादनपूर्वकं च । नानाविलासयुवति(ती)जनगीयमाने, श्रीजैनचैत्यपरिपाटिकया प्रवृत्तम् ॥१४९॥ इत्यादिधर्मकृत्यं, प्रवर्तितं जायते च निर्विघ्नम् । श्रीतातनाममन्त्र-प्रसादतः श्रेयसा सहितम् ॥१५०॥ अपरम् अथ श्रीगुरुराजवर्णनम् - विचित्रचित्रकरचित्रैः को दुग्धाब्धिभवां बभार समरे ?, कीदृग् भवेद् भाग्यभाक् ? कः कृष्णाग्रजभूः ? पुनः सुकृतिनः कृत्येषु कां कुर्वते ? । पुण्याङ्गिप्रतिबोधका भगवतः का ? चन्द्रतुल्यं च किं ? । कः प्रद्युम्नरिपुर्जनान् प्रतिशिवं गन्तुं वितन्वन्ति काः ? ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy