________________
जान्युआरी - २०१३
श्रीवर्धमानजिनराजगृहं विभाति यस्मिंश्च देवकुलिकाश्रितमद्भुतश्रि । किं नीतिरीतिविधिमीक्षितुजातकामः शृङ्गालिमण्डितगिरीशगिरिः समागात् ॥१२८।। यस्मिंश्च वीरजिनराजगृहे प्रदीपाः शोभां दधुः पवनप्रेरणधूर्णिताङ्गाः । श्रीमज्जिनेन्द्रमभिवन्दितुमिच्छया किं भास्वानिवेत इह कल्पितभूरिरूपः ॥१२९।। विपक्षपक्षक्षयकार्यदक्षो, विराजते यत्र महीमहेन्द्रः । विशेषतो न्यायविधेर्विधाता, स्वीयप्रजापालनबद्धरागः ॥१३०॥ तस्मात् कलाशालिजनालिभास्व-च्छ्रियं दधानाद् गुणराजमानात् । भूभामिनीसत्तिलकायमानात्, सरोतरातोऽनिशलब्धमानात् ॥१३१।। संयोजितश्चारुसुभक्तिमात्रा, भावाभिधानस्य पितुर्निदेशात् । औत्सुक्यभूमीपतिशासनेन, निमन्त्रितः सम्मदधीसखेन ॥१३२।। उल्लासवान् स्नेहभरप्रबुद्धः, प्रमोदसम्पूरितचित्तवृत्तिः । उत्कण्ठयाऽकुण्ठकृतप्रमाद[:], संयोज्य पाणिद्वितयाम्बुजन्म ॥१३३।। विज्ञप्तिकां वितनुते सुविधिप्रधाना-मानन्दतो विजयसिंहशिशुः प्रवर्हाम् । आवर्त्तकैस्तरणिमूर्तिमितैविधाय, सद्वन्दनं विनयनम्रशरीरयष्टिः ॥१३४|| कृत्यं यथोद्गच्छति तिग्मभानौ, जम्भारिदिग्भूधररत्नसानौ । प्रध्वस्तविस्तारितमःसमूहे, सच्चक्रवाकीमुदमादधाने ॥१३५।। पयोजिनीखण्डितनायकानां, हिमांशुसम्मार्जनकृत्यकृत्यौ । प्रसारितस्मेरतदीयवक्त्र-प्रलम्बनैजप्रथितांशुपाणौ ॥१३६॥ माङ्गल्यगीतध्वनिपूरितोद्य-द्दिङ्मण्डले कूजति पत्रिपङ्क्तौ । बालार्करक्तद्युतिकुङ्कमौघ-विलिप्तधात्रीललनाननाब्जे ॥१३७॥ स्मेरीभवत्पङ्कजपुञ्जगर्भ-प्रसुप्तषट्पादपदापघातैः । पतत्प्रभूताद्भुततत्पराग-सौरभ्यसम्पूरितजीवलोके ॥१३८।। मृदङ्ग-भेरी-तत-ताल-नाली-वीणाद्यवाद्यक्वणितिप्रसारैः । व्यामोहितानेकसुविद्यविद्या-धरव्रजस्तम्भितसद्विमाने ॥१३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org