SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ नयशास्त्रमनन्यथापदं, जनतोदाहरणान्नयत्यदः । तपनीयमिव स्वशुद्धितां, कषपाषाणपरीक्षणे क्षणात् ॥१०७।। इति रम्यगुणालिमण्डिता, नगरी नागर-नागरीभृता । जयति प्रथिता विचित्रकृत्, स्वभया भूतलवर्तिचेतसाम् ॥१०॥ अपि च, यस्यां सं(?) वराकाराः स्मराधारा, राजन्ते मुगलोचनाः । कलाकलापराजिन्यो, न्यस्तकण्ठैकभूषणाः ॥१०९॥ सारागारावली चारु-रुचा ध्वस्ततमोभरा । गुणप्रणयिसद्दार-रञ्जितामरमण्डला ॥११०।। रुचिरानेकसद्वस्तु-विस्मितानन्तमानसा । लुलन्मुग्धकनीवक्त्र-कान्तिस्मितलसद्दिशा ॥१११।। गुणवत्यः स्फुरद्वा(द्धा)रा, रुचिरद्युतिभासुराः । नानाविहितशृङ्गारा, राजत्पीनपयोधरा ॥११२॥ जयन्ति समलङ्कारा-स्तेजस्विन्यः कलस्वराः । पुरीगौर्यो मनःसाराः, लीलया रतिजित्वराः ॥ (तिलकांशुतमोहराः ॥११३।। इति वा पाठः) ॥ इति चम्पकमण्डितसिंहासनबन्धचित्रम् ।। मारायशस्त्रं स्फुटदीप्तिराजी, राजीवनेत्राऽतिगुणाभिरामा । रामाङ्गनाशीलगुणा सुरामा, रामालिवत्यत्र भृदस्य नामा(?) ॥११४॥ दर्पणम् ।। यत्राऽऽभाप्रभमन्दिराणि च मा(म)हायासंशयानेकशोऽशोकं श्रीदलल(स?)दृशा वितनुते श्रीभाजनं भासिनी । तत्त्वातत्त्वविचारसारचतुरालीसत्सलीलं सदा दासश्रीतततत्तदद्भुतमहादानं मुदा तत्त्वभृत् ॥११५।। मत्स्ययुगलम् ॥ रङ्गत्कासारसारं जलभरनिभृतं कोककोट्याढ्यतीरं लब्धानन्तस्य शस्यश्रितिवरममलं सारसानन्दधारम् । रत्नौघाबद्धशुद्धप्रसृमरविमलाशोभिसोपानमालं लग्नोद्य(?)द्धृङ्गावबद्धरजलजततीराजि राजत्यजस्रम्(?) ॥११६॥ श्रीवत्सः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy