SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ जग्मुर्यस्माद् विपत्त्योघा, भजेयं भवभेदकम् । कम्बुकण्ठं कलाकनं, रङ्कताकककं तकं ॥५७॥ मुद्गरः ॥ जवात् त्यक्त्वा मदं भव्य !, भज सन्ततमीश्वरम् । रजनीनाथवदनं, गत्या सममतङ्गजम् ॥५८॥ वज्रः ॥ जडताभेदिपादाम्भो-जन्मानं जिनपुङ्गवम् । जनतातारकं वन्दे, जपापुष्पौघपूजितम् ॥५९॥ स्वस्तिकः ॥ जङ्घास्तम्भयुगश्रीभि-जितशुण्डलसत्प्रभम् । भक्तियुग्मविसम्भारतमोरविकरं परम् ॥६०॥ पताका ॥ कल्याणवत् कान्तकरो जनव्रज-कष्टातिभिन्न्यायकजे विभावसुः । कल्याणवृन्दानि करोतु निर्धमः, कलायुतः कञ्जकरो नमद्हरिः ॥६१॥ जयश्रियं चेद् वरितुं समुत्सुका-स्तं त्रैशलेयं भजतां कथं न तत् । यदीयसत्कीर्तिसुपर्वनिम्नगा, निर्माति नित्यं विमलं जगत्त्रयम् ॥६२॥ अष्टारचक्रम् ॥ आनन्दनं जनमनस्यनयेन मान-श्रीनन्दनत्रिनयनं विनतिं नयैनम् । नूनं जिनं विनयनम्रनरानरेनं पीनध्वनद्घनघनस्वनमानतेनम् ॥६३।। २८ दलकमलम् ॥ सुरनरभरपरशरणं, रदरम्यरमारतारतरवक्त्रम् । सुरवरकारस्करमार-हरभरं वरकरं धीरम् ॥६४॥ स्मरपरवरकरचरणं, रतिरकरं दरहरं निरस्तारम् । नरवारपरस्थिरतर-परमारं मारमारहरम् ॥६५।। विनमेनमनंतेन, विनतं नयि[न?]न्दनम् । भिन्नमानवनं ध्यान-स्थानं सन्नयनञ्जन ! ॥६६॥ गोमूत्रिकात्रयम् ॥ मादान्तरायमदनोत्कटदुष्टकुम्भि-कुम्भिद्विषन्प्रवरभागतभीरनीतिः । नीतिप्रयुक्तनतसङ्गतपाददामा-दामानवान् प्रति कुरुष्व जिनेन्द्र! सन्माम् ॥६७॥ दर्पणः ॥ संसारापारसारप्रबलसममहाकष्टक(क)न्नक्रवाससंयुक्ताम्भोधिसाधिबृ(ब्रु?)डदसमनृणां पात्त्रिपाच्छ्रीविलासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy