________________
४
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
स्वस्तिश्रियाऽऽश्रितविशिष्टपदारविन्दद्वन्द्वस्य यस्य जिनपस्य समाश्रयेण । आमोदलब्धिरभवन्मधुपायितानां चित्रं समापि मधुपत्वमहो न तैर्यत्! ॥१९॥ स्वस्तिश्रियं प्रथयतात् प्रथितां स देवो यस्य प्रभोर्जगति चित्रकरं चरित्रम् | स्वर्वासमौलिमणिकान्तिजलाशयेषु स्वस्नानतोऽतिविमलीकुरुते स्म तान् यः ||२०||
(शालिनी)
स्वस्ति श्रीभिर्भास्वदस्यांऽहियुग्मं यत् संस्ताभिः श्रीयते तच्छ्रयेण । यद्वद् वृक्षैः सङ्गतेश्चन्दनस्या - ऽऽमोदाश्लिष्टैर्भूयते नैव कैः कः ? ॥ २१ ॥ स्वस्तिश्रीभिस्तत्पदं शिश्रिये श्राग् मत्वा तत्त्वाश्रित्य बाध्यां किमाह्वाम् । यस्मादस्मिन्नो तदन्या भवान्त - भ्रान्तिश्रान्त श्रेणिकानां पदाप्तिः ॥२२॥ सत्पादाम्भोजन्मपद्माङ्कितं यत्, तस्मात् त[त् ] स्यात् तन्निधानावलब्धिः । युक्तं यत् साऽन्वर्थसृष्टिविधातु- र्यद्वल्लोके शीतरश्मिः सुधांशुः ||२३|| मन्ये गत्वा तत्पदाम्भोजपद्मा - ऽचौर्यं पद्मं तोयदुर्गप्रविष्टम् । पश्चादन्यच्चोरवत् तत् तदादि, तस्माल्लेभे ऽन्तः पुरस्थायितां नो ॥२४॥ तत् तन्नाऽपि प्राप तत्तुल्यभावं, किन्तु स्वस्मिन् दूषणं पङ्कजत्वे । युक्तं यस्माद् यद् यदूर्ध्वं विधत्ते, स्वः सल्लोकस्तत् तथा किं तदन्यत् ? ||२५|| साम्यानाप्तौ स्पर्धितस्याऽभवत् तत्, पद्मं लब्ध्वाऽगाधपानीयदुर्गम् । मत्वा त[त्]सत्पादपद्मः स्वरूपं मन्ये जज्ञे कोपटोपात् स रक्तः ||२६|| पश्चाद् धृत्वा वज्रचक्रादिचक्रं तत्पादस्तत्स्वीयलक्ष्म्या जिगाय । अप्युच्चैस्तं जाड्यदुर्गप्रभेदे (दं) सल्लोकानां निर्मिमीते तदादिः ||२७|| तस्मान्मन्ये तत्पदस्यैव भीत्या, पद्मश्रेणिः कम्पतेऽद्याऽपि नित्यम् । गुञ्जद्वायुप्रेरिताङ्गच्छलेन, किं नैजं तं तोयदुर्गं प्रविश्य ? ॥२८॥ चित्रं चित्रं यस्य सत्पादपद्मो, नीरागोऽपि स्पष्टरागी स्वयं यः । भक्त्या नम्रप्राणभाक्षु द्विधाऽपि तद्धर्ता यत् तद् विशेषाज्जनानाम् ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org