SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ लोके विभूय सकलङ्क इति द्विजेशो ऽवज्ञातिमेष किमु लाञ्छनदम्भतोऽत्र । यत्पादपद्ममनिशं परिबाभजीति, श्रेयस्ततिं स भवतामवतंतनीतु ॥६॥ पादद्वये विकचवारिजमञ्जिमानं, मोमूषतीह कलहंसितमिन्दुनोच्चैः । यस्याङ्कदम्भत उदित्वरकान्तिकान्ते, ___ संजर्हरीतु भवतां वृजिनानि सोऽर्हन् ।।७।। यत्पादचारुनखकान्तरुचेह चन्द्रो, __निर्माति भक्तिमनिशं व्यपमूषितश्रीः । तल्लिप्सयेव वरलाञ्छनदम्भतोऽयं, मालां स वो महयतान्महसां महस्वी ॥८॥ बिभ्राणमैहिकसुखांहतिवित्ततान्तां, स्वर्दू विहाय भजतो भविकान् यदंड्योः । वीक्ष्य द्वयं तदुभयप्रदमाश्लिषद् ग्लौः, लक्ष्मोपधेः किमु स वः सुखमां वितीर्यात् ॥९॥ लक्ष्मच्छलाद् विधुरवाप्य न किं यदंड्योः, स्पर्श युगस्य भपतित्वमदादधीन्न ।। विश्वेऽत्र मुत्ततिलसत्तममूर्तिकान्तिः, संशोशुषीत भवतां स कुपङ्कपङ्कम् ॥१०॥ लक्ष्मच्छलाद् यदतुलांहिपयोजयुग्म संस्पर्शभूतसुकृतव्रजपूतगात्रः । ईशेन किं द्विजपतिर्बिभरांबभूवे, मौलौ निजे स भवतां शिवतातिरस्तु ॥११॥ यत्पादपद्ममभयप्रदमेष चन्द्रो, भीतोऽकदम्भत इतः शरणीचकार । स्वर्भाणुतो विघृणकालकरालकायात्, किं नो ददातु विभयस्स मनीषितं वः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy