SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १७३ (१७) जीर्णदुर्गस्थ-श्रीविजयप्रभसूचि प्रति मालेपुरात् पण्डित-आगमसुन्दरस्य लेख: - मुनि त्रैलोक्यमण्डनविजय स्वस्तिश्रीपदपङ्कजामलयुगं भेजे यदीयं मुदा, प्रोज्झ्य स्वं भवनं कुकण्टकयुतं तन्मञ्जिमानं दधत् । शश्वत्स्मेरतमश्रिया भपतिभृत् कृत्यात्तमामन्वहं, बिभ्राणां भवतां लतां स तमसां स्फाति स्फुरन्मूर्तिभः ॥१॥ [शार्दूल०] चन्द्रो यदंहियुगलं समुपैति किं स्म, विज्ञीप्सयेति जगदीशित(तु)रङ्कदम्भात् । मद्दूषणं व्यपनयस्व जगत्प्रसिद्धं, __ जेनीयतां स भवतां रजसां वितानम् ॥२॥ [वसन्त०] के स्युर्न यत्क्रमपयोजपरीष्टितोऽत्र, विश्वे कलङ्ककलुषाविकलङ्ककायाः । लक्ष्मच्छलात् किमु विधुर्वरिवस्यतीति, .. यत्पादद्वन्द्वमनिशं स शिवाय वोऽस्तु ॥३॥ केषां न युग्ममभवत् क्रमयोर्यदीयं, तित्यक्षतां शरणमत्र कलङ्कजातम् । मत्वेत्यदो विधुरशिश्रियदङ्कदम्भाद्, भूयात्तमां स भवतां विभुताविभूत्यै ॥४॥ व्यालग्य यत्क्रमयुगं तपनोऽवतस्थे, लक्ष्मोपधेर्मनसिकृत्य कृतीति मन्ये । लब्धि: कुतोऽस्य पुनरत्र रजोभिरुच्चै भद्राय मेऽपि विकलङ्कयतः स वः स्तात् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy