________________
जान्युआरी - २०१३
१७३
(१७) जीर्णदुर्गस्थ-श्रीविजयप्रभसूचि प्रति मालेपुरात् पण्डित-आगमसुन्दरस्य लेख:
- मुनि त्रैलोक्यमण्डनविजय स्वस्तिश्रीपदपङ्कजामलयुगं भेजे यदीयं मुदा,
प्रोज्झ्य स्वं भवनं कुकण्टकयुतं तन्मञ्जिमानं दधत् । शश्वत्स्मेरतमश्रिया भपतिभृत् कृत्यात्तमामन्वहं, बिभ्राणां भवतां लतां स तमसां स्फाति स्फुरन्मूर्तिभः ॥१॥
[शार्दूल०] चन्द्रो यदंहियुगलं समुपैति किं स्म,
विज्ञीप्सयेति जगदीशित(तु)रङ्कदम्भात् । मद्दूषणं व्यपनयस्व जगत्प्रसिद्धं,
__ जेनीयतां स भवतां रजसां वितानम् ॥२॥ [वसन्त०] के स्युर्न यत्क्रमपयोजपरीष्टितोऽत्र,
विश्वे कलङ्ककलुषाविकलङ्ककायाः । लक्ष्मच्छलात् किमु विधुर्वरिवस्यतीति,
.. यत्पादद्वन्द्वमनिशं स शिवाय वोऽस्तु ॥३॥ केषां न युग्ममभवत् क्रमयोर्यदीयं,
तित्यक्षतां शरणमत्र कलङ्कजातम् । मत्वेत्यदो विधुरशिश्रियदङ्कदम्भाद्,
भूयात्तमां स भवतां विभुताविभूत्यै ॥४॥ व्यालग्य यत्क्रमयुगं तपनोऽवतस्थे,
लक्ष्मोपधेर्मनसिकृत्य कृतीति मन्ये । लब्धि: कुतोऽस्य पुनरत्र रजोभिरुच्चै
भद्राय मेऽपि विकलङ्कयतः स वः स्तात् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org