________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
प्रकृष्टचिद्धेयतरस्वरूपः, प्रकाशितब्रह्मपरस्वरूपः । राकाशशाङ्कार्धपरार्द्धभाल - स्त्यागेन तुच्छीकृतकल्पशालः ॥ ९ ॥ यो मोक्षलक्ष्मीं श्वसतां ददाति, तमस्तमः सूरमहो स्मराम: । ज्योत्स्नाप्रियः शान्तिमिवेन्दुबिम्बं तमस्तम: सूरमहोस्मरामः ॥ १० ॥ यः संस्मृतः पूरयतीव शश्वत् समाभिलाषान्नपि शान्तिदेवः । सन्तर्जितामर्त्यमहीरुहस्स, सूरीश्वरानन्दकरश्च भूयात् ॥११॥ श्रीशान्तिनाथं शिवकान्तया श्रितं नमाम्यहं रामपुरप्रतिष्ठितम् । सद्देहलीदीप्रतमाञ्जनध्वज- न्यायाच्च विश्वत्रितयप्रकाशकम् ॥१२॥ [वंशस्थः] भ्रान्त्वा भवारण्यमियं मयाऽऽप्ता, त्वत्स्तोत्रपीयूषसुदीर्घिकाऽपि । त्यजन्ति कृच्छ्राग्निगदानमग्नं, तदान्तरे मामतिशीतले कथम् ॥१३॥ [ उपजातिः ] वदनजलजशोभा ते मया वीक्षिताऽद्य, जिन ! भवभयवृन्दं प्रापि नाशं तु सद्य: । उदयति तिमिरारौ किं भजेत् तामसत्व - मपि यवससमूहो वह्निसङ्गे स्थिरत्वम् ॥१४॥ [ मालिनी ] प्रदानकाले भुवने च यस्य, श्रीदः श्रियं स्म प्रवरां तनोति । पातादपातादचिराङ्गनो वः, दर्पस्फुरत्सर्पकलापपिच्छी ॥१५॥ [ उपजाति: ] जिनेन! वक्त्राम्बुरुहं तवेक्ष्य, प्रीतिः किमन्यत्र न सज्जनानाम् । विभुज्य पीयूषरसोत्करं हि नीम्बद्रवं कश्च समभ्युपैति ॥ १६ ॥ अनित्यनित्यात्मकवस्तुरूपो, न्यस्तस्त्वया मानयुगाम्बकश्रीः । स्याद्वाद एष प्रणिहन्ति सिंहः, श्रीशान्तिशम्भो ! खलु वादिनागान् ॥१७॥ प्रह्वीभवत्पादसहस्रनेत्रो, राजीवदीप्यद (द्द) लदीर्घनेत्रः ।
श्रीशान्तिरस्तु स्फुटपुण्यसत्रः श्रिये स्वदानाल्पितकल्पसत्रः ॥१८॥ नृणां च दृष्टाऽपि मुहुर्यदीक्षा, नवं नवं विस्मयमातनोति । प्रतिक्षणं नूतनतां यदेति, रूपं तदेवाऽतिमनोज्ञतायाः ||१९|| प्राप्नोति वृद्धि सुकृताम्बुधिर्य-द्वक्त्रस्फुरत्सोमनिभालनात् सदा । तस्माद् यशोलक्ष्मिमुखानि रत्ना - न्याविर्भवन्ति प्रकटं जनानाम् ||२०|| शान्ते! त्वां सफलीकृतत्रिभुवनं निन्दत्यमर्त्यद्रुमो, दानन्यस्तधनैश्च सस्यगुरुताभञ्जिष्णुशाखः स्थिरैः । टङ्कैः खण्डनवेदनौघविगमात् सम्भूतसातस्थितिः, प्राचीनव्रणिताङ्गरोहणतया नौति ध्रुवं रोहणः ||२१|| [शार्दूल० ]
१६४
Jain Education International
"
9
For Private & Personal Use Only
www.jainelibrary.org