________________
जान्युआरी - २०१३
१६३
(१६) पुरबन्दिरस्थ-श्रीविजयप्रभसूरिं प्रति रामदुर्गतः पण्डितकल्याणसागरस्य लेख:
- मुनि त्रैलोक्यमण्डनविजय
स्वस्ति श्रीविश्वसेनान्वयसलिलरुहोद्योतने सप्तसप्तिं, त्रिच्छत्रीच्छद्मना यं वसतिपतिरयं शिश्रिये स्वोपचर्याम् । चेतोवाक्कायरूपामुडुनिकरयुतः प्रापयन् पूर्णकान्तिः, शश्वत्रेधा धृताङ्गो वसुविसरभृता स श्रिये स्ताज्जिनो वः ॥१॥ [स्रग्धरा] स्वस्ति श्रीआचिरेयस्त्रिभुवनविजयव्यञ्जकं यो बभार, चोच्चैर्दीप्रातपत्रत्रयमिह भुवने विश्वतत्त्वार्थबोद्धा । उत्कर्षाद् विश्वनाथः किमिति सपदि य: कोऽपि हि स्याच्च वादं, सोऽहङ्कारी समं चेद् रचितुमिव मयाऽभ्येतु वः स श्रियेऽस्तु ।।२।। स्वस्तिश्रीन्दुप्रमितजिनपतेः पादकामाङ्करानां, मिथ्याज्ञानावतमसदलने नव्यभासां निधीनाम् । व्याजेन स्म प्रणयति कमनो(?) दर्पणालिं किमेतां, निध्यानार्थं सुरनररमणीवक्त्रराजीवकानाम् ॥३॥ [चन्द्रलेखा] स्वस्ति श्रियं पुण्यपयोजवासां, गृहीतुकामाः प्रणिपातलक्षात् । भव्याः पदाम्भोजयुगं हि यस्य, श्रयन्ति भक्त्या हरिणध्वजस्य ॥४॥ [उपजातिः] स्वस्ति श्रियं स प्रददातु शान्ति-र्यस्य प्रभावाद् हरिणोऽपि हारिणीम् । श्रियं समाप्तः किमसौ सुधांशो-राधेयतामङ्कमिषात् ततोऽभजत् ॥५॥ भूमण्डलाम्भोजविबोधहंस!, वाचंयमस्वान्ततटाकहंस! । त्वं पूरयाऽर्हन्! ममकामितं स-द्ध्वस्ताघपङ्क्ते! भुवनावतंस! ॥६।। नरामरेन्द्रैः कृतपादसेवः, प्रोद्दामकामोद्वधवामदेवः । प्रत्यूहधूलीव्रजवायुरेव, भूयान्महानन्दविभूतये वः ॥७॥ लक्ष्म्यालयो मङ्गलपङ्क्तिहेतुः, स्वकीयरूपाल्पितमीनकेतुः । संसारवारांनिधिसान्द्रसेतुः, शिवाय भूयाच्चतुरङ्गकेतुः ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org