SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ ॥ अथ नगरवर्णनम् ॥ किमधिगत्य झगित्यधिकं बभौ, भुवमिमां नगरी न गरीयसी । अधिगता वसतिं च न केऽजिरे, वरगुणैरगुणैर्बहुरेजिरे ॥२५॥ [द्रुतवि०] नववधूरिव साधुजनानपि, भृशमसौ परिमोहयते पुरी । नवसुधांशुमुखा सुखकारिणी, निजधवस्य भवस्य हिमाद्रिजा ॥२६॥ न च विरञ्चिरपि प्रभुरप्रभु-रिह पुरो गदितुं सुपरार्थ्यताम् । निजकृतेरपि धान्यततेः स्फुट-मजगणन् नु कणानिव कर्षकः ॥२७॥ यत्र ज्वलद् वेश्मनि कश्मलत्वं, मध्येऽपि सन्धौ विबुधैर्विधिज्ञैः । अभ्रङ्कषेनेक्ष्यत एव जातु, म्लानिं मनो नो महतां हि जातु ॥२८॥ [इन्द्रवज्रा] जिनेन्द्रसान्द्रद्युतिमद्विहाराः, कृतप्रहारा इव किं कुठाराः । चकर्तिपूणां विदुषामशेष-पापद्रुमानन्तरनादिसंस्थान् ॥२९॥ [उपजातिः] भृशं विशाला मृदुचन्द्रशाला, यस्यां चकासत्यनघा यदुच्चैः । संघट्टयन्त्यो विकचं सुचन्द्रं, सान्वर्थसंज्ञा इव तद् बभुवुः ॥३०॥ प्रसेदिवांसः प्रसभं पुमांसः, सहस्रशो यत्र समुल्लसंति । सदिन्दिरामेदुरमन्दिराश्च, निजार्चिषा निर्जितनिर्जरौघाः ॥३१॥ ततान जानामि पितामहेन, पुनः पुनाराटिमिवाऽष्टमूर्तिः । जहार कामं स हरश्चकार, कः कामिनोऽस्तं(?) शतशः कुमारान् ॥३२।। बभूव भूयोऽपि भवस्य भूमा-वनङ्गभूजानिपरासनश्रमः । परः सुलक्षाश्च नर: पुरीह, प्रसूनधन्वान इवोरुसाराः ॥३३॥ अस्यां तु दस्रौ रमणीयघस्रो, नाऽऽजग्मतुस्तिग्मरुची इतीव । मिथोमिथे(?) लभां शरदां सहत्रै-रेतेषु तत्तत्तरुणेषु यन्न ॥३४॥ हल्मात्रझल्मात्रविधानभिज्ञो, यो मानवः सोऽपि भवेत् क्षणेन । क्षुणैनसां वाङ्मयसद्मनीह, ज्ञाता च षण्णामपि दर्शनानाम् ।।३५।। __ इति पुमांसः ॥ निजै(जे?)शै रमा निर्निमेषं प्रफुल्ला-रविन्दा[न]ना निष्कुटेषु स्फुटेषु । सदा राजिराजीवराजीवरेषु, सरस्सु प्रतापाधिकैः किं नु रत्यः ॥३६॥ कृशाङ्ग्यो भृशं मानुषीत्वं गताऽपि (?गता अपि), गुणै! तथाऽहो जहत्यप्सरस्त्वम् । क्विबन्ता नु शब्दा मते शाब्दिकानां, न धातुत्वमुज्झन्ति शब्दं च यन्ति ।।३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy