________________
जान्युआरी - २०१३
१५३
जात्या य एणः शशिनीश्वरेऽपि, स एव पूर्वोऽटति पूज्यते परः । मन्ये महिम्नाऽधिपतेः प्रतिष्ठा, तथाच व्यक्तिः परमः सपक्षः ॥१२॥ जगाम रामादरतोऽन्तरिक्ष्ये, गृह्णन्ति सर्वा नयनश्रियो मे । तथापि किं किं करवाणि नाथ!, विवक्षुरागादिव किं कुरङ्गः ॥१३।। स्पर्धा विधेया सुधियाऽपि सत्रा, हितैषिणा नो महताऽहितेऽपि । स्थलं न तावद् भवते कलङ्क, शशीव ते सार्वमुखेन कुर्वन् ॥१४॥ निजोन्नति लिप्सति य: परेण, स्पर्द्धाभिराहेव तदुन्नतत्वम् । शङ्के स्वकस्यां च तनौ तदीया, लोकम्पृणा येन गुणा न सन्ति ॥१५।।
अष्टभिः कुलकम् ॥ त्वयि प्रभो ! सर्वगुणा इतीव, हरादयो निर्गुणतां भजन्ति । त्वमस्य(स्त?)दोषः किल ते सदोषा-स्त्वदस्ति सर्वं विपरीतमेषाम् ॥१६॥ पूर्णो गुणैः क्षोणीतलेऽवतीर्णो, जवाद् भवानेव न चोद्यमद्य । गुण्याश्रिता एव गुणा यतस्ते, प्रामाणिकानां समयानुरोधात् ॥१७।। यत्रैव धूमः परमोऽस्ति धूम-ध्वजोऽन्वयिव्याप्तितयेति तत्र । निश:पतिः कुण्डलकैतवेना-ऽत्र तय॑ते दर्शनतो मृगस्य ॥१८।। निजाम्बकच्छायममाययोऽपि, याभ्योऽवितुं न प्रभुरेण आस । तासां सपर्याः सुदृशां स लेभे, विभो! प्रभावश्चरणस्य ते सः ॥१९।। समूलघातं निहताः सपत्ना, अमी समीचीनतरं कृतीश! । एकोऽपि दुःखाकुरुते य दक्षो, विधुन्तुदः स्वच्छविधुं विपक्षः ॥२०॥ उदेति चित्रं हृदये कवीना-मिदं महीयो महिमैकवास! । विकाशते ते वदनारविन्द-विलोकनाद् हनलिनं जनानाम् ॥२१॥ तवाऽऽननं तैरणुभिर्विधाता, विधाय सारैः स्थिरधीरधीश! । सितद्युतेर्नामकृतेर्व्यधत्त, शिलोञ्छवृत्तिं किमु शङ्कयामः ॥२२॥ परस्परामर्पितचित्तचञ्च, लोकत्रयं नाऽजगणद् यदीयम् । गुणोच्चयं बालचणः प्रसह्या-ऽप्यहं कथङ्कारमलं भवामि ।।२३।। क्षणेन विकृत्तचिरत्नपापा, नृराजयो यं विरजीभवन्ति । प्रणत्य तन्नामविशुद्धमन्त्रं, संस्थाप्य चित्ते विधिवन्निदानम् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org