________________
जान्युआरी - २०१३
१३७
(१२) जीर्णदुर्गस्थ-श्रीविजयप्रभसूरि प्रति पत्तनत: पण्डितकमलविजयस्य लेख:
- मुनि त्रैलोक्यमण्डनविजय स्वस्तिनीरनिधिनन्दनालस-ल्लोचनाम्बुजविकूणितांशुभिः । भासितं वदनमेति चन्द्रतां,यस्य पार्श्वजिनपः स सम्पदे ॥१॥ [स्वागता] स्वस्तिश्रीर्यं त - - प - रब्ध-प्रादुर्भूतप्रीतिरित्यस्तभूमिम्(तिम्?) । यत्स्पर्धाकृन्मे जहेऽनेन नारी, तदृण्वेऽमुं स श्रियेऽस्त्वाश्वसेनिः ॥२॥ [शालिनी] स्वस्तिश्रियं यो जिनराडबोभोग्, नीत्वा निरीहोऽपि हि सूनशय्याम् । पश्यत्सु भूयस्सु नरामरेषु, नानद्यमाने दिवि दुन्दुभौ च ॥३॥ [इन्द्रवज्रा] जिनन्ति यस्येशितुरादरेण, जप्तेऽभिधाने किल कर्मबन्धाः । यथा प्रभाते विहिते खगेन, रोचिर्बजाश्चन्द्रमसो जवेन ।।४।। [उपजातिः] नो चाचलीति स्म मनो यदीयं, कृतेऽप्यजन्येऽम्बुदमालिनाऽलम् । ध्यानाध्वनो युक्तमिदं कदाचि-न्मृगव्रजान्नश्यति सिंहशावः ॥५॥ नित्यं नमामि घनकज्जलपङ्कनीलं, दम्भेभभेदशुभसिन्धुरहंसितेरम् । पद्माननं पदनतव्रतिजातशान्ति, स्वर्मन्दिराः स्वसदियं प्रति वै यजन्ति ॥६||
इति हारचित्रम् ॥ [वसन्त०]
T
PIMIREFERPPINE
(4|||FEShr
P
rer
tho
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org