SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १३७ (१२) जीर्णदुर्गस्थ-श्रीविजयप्रभसूरि प्रति पत्तनत: पण्डितकमलविजयस्य लेख: - मुनि त्रैलोक्यमण्डनविजय स्वस्तिनीरनिधिनन्दनालस-ल्लोचनाम्बुजविकूणितांशुभिः । भासितं वदनमेति चन्द्रतां,यस्य पार्श्वजिनपः स सम्पदे ॥१॥ [स्वागता] स्वस्तिश्रीर्यं त - - प - रब्ध-प्रादुर्भूतप्रीतिरित्यस्तभूमिम्(तिम्?) । यत्स्पर्धाकृन्मे जहेऽनेन नारी, तदृण्वेऽमुं स श्रियेऽस्त्वाश्वसेनिः ॥२॥ [शालिनी] स्वस्तिश्रियं यो जिनराडबोभोग्, नीत्वा निरीहोऽपि हि सूनशय्याम् । पश्यत्सु भूयस्सु नरामरेषु, नानद्यमाने दिवि दुन्दुभौ च ॥३॥ [इन्द्रवज्रा] जिनन्ति यस्येशितुरादरेण, जप्तेऽभिधाने किल कर्मबन्धाः । यथा प्रभाते विहिते खगेन, रोचिर्बजाश्चन्द्रमसो जवेन ।।४।। [उपजातिः] नो चाचलीति स्म मनो यदीयं, कृतेऽप्यजन्येऽम्बुदमालिनाऽलम् । ध्यानाध्वनो युक्तमिदं कदाचि-न्मृगव्रजान्नश्यति सिंहशावः ॥५॥ नित्यं नमामि घनकज्जलपङ्कनीलं, दम्भेभभेदशुभसिन्धुरहंसितेरम् । पद्माननं पदनतव्रतिजातशान्ति, स्वर्मन्दिराः स्वसदियं प्रति वै यजन्ति ॥६|| इति हारचित्रम् ॥ [वसन्त०] T PIMIREFERPPINE (4|||FEShr P rer tho Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy