________________
१३४
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
वदान्यानेकसुश्राद्ध-श्राद्धीवर्गविभूषितात् । परोपद्रवकृत्क्रूर-मनुजैरप्यदूषितात् ॥ २९ ॥ उत्तुङ्गतोरण श्रीम-दर्हन्मन्दिरमण्डितात् । श्रीजावालपुरद्रङ्गाद्, नित्यं पुण्यैः प्रपूरितात् ||३०|| सस्नेहं सोल्लासं, सोत्कण्ठमनल्पभक्तिसंयुक्तम् । आनन्दपूर्णहृदयः, संयोजितकरसरोजयुगः ॥ ३१ ॥ [आर्या] गङ्गासुत-नयनमिता(१२) वर्तैरभिवन्द्य विधिवदानन्दात् । प्रकटीकरोति सम्यग् विज्ञप्तिं नयविजयशिष्यः ॥३२॥ कृत्यं चाऽत्र यथा स्वर्ण - शैलशृङ्गविभूषणे । दिग्वधूभामिनीभाल - स्थलकनकभूषणे ||३३|| [ अनुष्टुप् ] व्योमाङ्गणोदिते व्योम - मणौ सुश्राद्धपर्षदि । जीवाभिगमसूत्रस्य, वाचनं वृत्तिपूर्वकम् ||३४|| पठनं पाठनं चैव, साधूनां योगवाहनम् । इत्यादि सौकृतं कृत्यं, सिद्धिसौधमियर्त्यलम् ॥३५॥ पारिपाट्यागतं पर्यु - षणापर्वाऽपि सोत्सवम् । श्रीमज्जिनगृहेऽनल्प-पूजाकरणपूर्वकम् ॥३६॥ निर्विघ्नं सङ्घवात्सल्य - पूर्वकं समभूत्तमाम् । श्रीमत् श्रीतातपादानां प्रसादोदयतोऽपरम् ॥३७॥ सहस्रनेत्रद्विपशम्भुमूर्ध-भागीरथी श्रीपतिशङ्खमुख्यान् ।
संगन्तुकामं किमिव स्वबन्धून्, यशो यदीयं त्रिदिवं जगाम ॥३८॥ [ उपजातिः ] गाम्भीर्यधैर्यादिगुणप्रकर्ष - मनारतं यो नितरां बिभर्ति ।
अनर्घ्यनानाविधरत्नराशि, मुनीश्वरो रोहणभा ( सा ? ) नुमानिव ॥ ३९ ॥ सरस्वती साऽस्तु मुदे तवैषा, निर्ग्रन्थनाथप्रथिता पृथिव्याम् । याऽपारसंसारपयोधिमध्ये, निमज्जतां नाव्यति देहभाजाम् ॥४०॥ सा ब्राम्यजिह्मा मुनिचक्रशक्रा, जीयाश्चि (च्चि ) रं भूवलये त्वदीया । या विश्वभव्यव्रजमानसान्त-र्गताऽघपङ्कत्रिदशापगाभा || ४१|| अनङ्गतां पञ्चशरः प्रपन्नो, यदीयसौन्दर्यगुणावलेहितः । गणाधिपः सोऽस्तु शिवश्रिये वो, जिनागमोक्तोपनिषत्प्रवेदी ||४२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org