________________
जान्युआरी
हट्टेषु यस्मिन् परिभास्वराभा, मुक्ताफलानां शुशुभुः समूहाः । श्रियां परीभोगवशेन जाताः, स्वेदोददेशा इव तद्विभूनाम् ||१६|| अचालयद् यत्र शिरस्सु केतून्, विमानमालाजयवावदूकान् । उत्सिद्धसौधानि पिनद्धविन्ध्य - लक्ष्मीणि वैडूर्यमणीकृतानि ॥१७॥ यस्मिन् जिनावासशिरोऽधिरूढः, सौवर्णकुम्भः प्रसभं रजन्याम् । आलिङ्गितो देवनदीरथाङ्ग्या, भर्तृभ्रमान्मोदपदं बभूव ॥ १८ ॥ यस्मिन् सुमान्येव रजोभृतानि, कुरङ्गयुक्तानि परं वनानि । मतङ्गजानां च मदाविलत्वं, कम्पो दलेष्वेव महीरुहाणाम् ॥१९॥ प्रवालबुद्ध्या चरतोऽतिगृध्नोः, श्रीपुष्पनद्धामलगेहभासः । कलङ्करङ्कोः कथमप्यगत्या, चचार नो यद्बहिरौषधीशः ॥२०॥ वारांनिधिः क्षारजलेन दुष्टो जह्नोः सुता कृष्णपदादुदीता । तत्तुल्यता यच्छरसां खपुष्प - सख्यं श्रयन्ती कथमस्तु वस्तु ॥२१॥ क्रीडन्मृगाक्षीमुखवीक्षणोत्थ- व्रीडानिमीलङ्घनपद्ममुष्ट्या । स्वस्पर्द्धिनं यत्र वृथा तटाक - वृन्दं पयोधि प्रजिहीर्षतीव ॥२२॥ यत्काननं काममहीशमूर्ध-च्छत्रीयितक्ष्मारुहराजमानम् । क्रीडत्सुरीणां किल मस्तकस्थं, मन्दारपौष्पीयरजस्तृणेढि ॥ २३ ॥ • स्फुरत्खुरोत्खातधरोत्थधूली-दिशां कुचे कञ्चुलिकाः सृजद्भिः । पराभिभूतः खलु यत् तुरङ्गैरुच्चैःश्रवाः संश्रयते सुरेशम् ॥२४॥ यत्राऽब्दधारापरिधौतविन्ध्य - शैलामलाभाः करिणो विभान्ति । परीक्षणार्थं निजशौर्यलक्ष्म्यां गर्जिच्छलात् स्वर्गजमाह्वयन्तः ||२५||
-
२०१३
"
Jain Education International
॥ इति नगरवर्णनम् ॥
श्रीतातपादपादाब्ज- रज: पावितभूतले ।
तत्र श्रीमति शोभाढ्ये, श्रीमद्देवकपत्तने ॥२६॥ [ अनुष्टुप् ] मरुस्थलीमहाराष्ट्र- रामाभालविभूषणात् ।
प्रत्यनीकावनीपाल - पीडादिगतदूषणात् ॥२७॥ आनन्दादिकसु श्राद्ध-वर्गवत्श्राद्धराजितात् । जिनेन्द्रमन्दिरोद्धार- सुकृतोद्यमशोभितात् ॥२८॥
For Private & Personal Use Only
१३३
www.jainelibrary.org