SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क यत्पयोधरसमुन्नमनेऽपि, कामिनीमुखविधुः खलु यत्र । निस्तुलां श्रियमियति निदानं तत्र नूनमकलङ्कितभावः ॥ २॥ कामिनीकुचविशालिमलिप्सु-र्यत्र हैमवलभीस्थितकुम्भः । नीलदण्डविसरद्युतिदूर्वा-ग्रासभुक् प्रवितनोति तपांसि ||३|| यत्र जैनसदनव्रजसर्प - द्धूपधूमलहरी खलु लीना । इन्द्रनीलरुचिरामृतरश्मे - र्मण्डले वहति लाञ्छनलीलाम् ||४|| यच्चैत्यवातायनमौक्तिकेषु स्वकान्तिविद्योतितदिड्मुखेषु । इन्दिन्दिरास्तत्परितो भ्रमन्ते, जपासुमभ्रान्तिभृतः पतन्ति ॥५॥ [ उपजाति: ] यत्राऽनिशं स्फाटिकजैनसद्म-प्रभाप्रभावप्रहतान्धकारे । कुहूः कुचावेव कुगन्धधूली- लेपच्छलादश्रयदङ्गनानाम् ॥६॥ जिनालये यत्र तता पताका, समीरणाध्यापितचञ्चलत्वा । संसारवारांनिधिमुत्तितीर्षु, नन्तुं जनानाह्वयतीति मन्ये ॥७॥ स्थिता चिरं चेतसि शातकुम्भ- विशालयच्छालनिभालनेन । प्रेक्षावतां मेरुगिरेर्दिदृक्षा- सौहित्यसाहित्यमुपाजगाम ॥८॥ यद्वप्रशृङ्गेण तमोप्र ( प ) विद्धो, विधुर्व्रणं लक्ष्ममिषादवाप । ताराः स्फुरन्त्यः परितोऽन्वकार्षु-स्तत्पाकनिर्यल्लघुपूयबिन्दून् ॥९॥ भासांपतिस्तप्ततनुर्ज्वलन्त्या यद्वक्त्रसूर्योपलवह्निहेत्या । आवासरात् पाणिधृताम्बुजः किं शैत्याय शेते प्रतिरात्रि सिन्धौ ||१०|| शिवाश्रितो भूतिततीर्दधानो, दृढानुरागो वृषभासने च । सौरूप्यलक्ष्म्या प्रजिगाय यत्र, जनो मनोजं गिरिशोपमानः ॥ ११॥ यत्रत्यनारीकुचशैलमध्ये, यदृच्छया खेलति कामसिंहः । अत्राऽनुमेयस्थितिको वयस्थ - मनोमृगाणां गिलनात् पतन्ताम् ॥१२॥ रतेषु शीत्कारगिरः स्फुरन्त्यः प्रासादमौलौ युवतीजनानाम् । तत्पाननिःस्यन्दमृगस्य यत्र प्रत्यूहमिन्दोर्गमनेऽधिनेतुः ||१३|| यद्यौवतं कान्तमुखभ्रमेण, विधोरधिस्फाटिकभित्तिबिम्बम् । निरीक्ष्य चुम्बत् प्रविहस्य पत्या, गाढोपगूढं ह्रियमाप गुर्वीम् ॥१४॥ सदालिषु प्रीतिभरं दिशन्तो, दानेन संसर्पिकराभिमानाः । अन्योन्यकर्षव्यतिहार भाजो यत्रैयरुः कुम्भसमत्वमिभ्याः ||१५|| ) Jain Education International " खण्ड १ For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy