SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १३१ रमणीयतरबहुलकमलाश्रयस्य राजहंसमण्डलोपासितस्य च, नारायणस्येव चक्राङ्कितकरकमलस्य नरकान्तकारिणश्च, शिपिविष्टस्येवाऽनङ्गीकृतमदनस्य अलौकिकैश्वर्यशालिनश्च, सकलभवनोदरान्तःसञ्चारिपदार्थसार्थावलोकनपटुकेवलालोकस्य, सुरभूधरस्पर्द्धिवर्द्धिष्णुलक्ष्मीके जन्माभिषेकसमये संनिहितेभ्यो निखिलतीर्थनीरभरपरिपूर्णेभ्यो गुरुभ्यः कनककलशेभ्य इव शिक्षितविशालिम्नि अन्तःप्रदीप्तध्यानानलधूमलेखेव प्रसृमरा अपारसंसारपारावारावलङ्घने शैवालवल्लरीव लग्ना मुखकमलोपरि श्वासमारुतसौरभ्यलोभाद् भ्रमन्ती भ्रमरराजिरिव लोकोत्तरलक्ष्मीविवाहसमये माङ्गल्याय कनककलशोपरि निहिता दूर्वाततिरिव सरभसनृत्याभिनयवशविलुलितकरचरणकमलालङ्करिष्णुकङ्कणगणिकिङ्किणीगणरणत्कारेण मुखरितदिग्मुखानां सौवाङ्गचङ्गिम्ना वागुरयेव युवजनमनोमृगान् विनिबध्याऽऽकर्षयन्तीनां नटन्तीनां पुरः सुरपुरन्ध्रीणां गणेन प्रक्षिप्ता कटाक्षपङ्क्तिरिव दर्पणतलामलकपोलस्थलचलत्कान्तकान्तिसुरसरित्श्रोतसा जवेनोर्ध्वमुपक्षिप्ता समीरत्वरया प्रेवन्ती आकारयन्तीव मोक्षपदवीमारुरुक्षूणां जगदुदरवर्तिनां सुरासुरनराणां कुलं यशःप्रचयविशदीकृतविन्ध्याचलं प्रभुं विनन्तुम् अतुलजलधरनीरन्ध्रधाराधोरणीधौतसमुद्वराञ्जनगिरिशिरःसोदरद्युतिर्मूर्तिमानद्भुतरस इव शिवङ्करस्य जटा चकासांबभूव भूवल्लभस्य ||४|| या व्यक्तिरुद्यद्गुरुभागनन्या, क्षेप्यां दधाना खलु शक्तिमत्र ।। तामन्यथा तत्र पुनर्वदन्तां, तौतातितानां मतमुणुनाव ॥१॥ [उपजातिः] आनम्रनाकीन्द्रकिरीटरत्न-त्विड्जालदन्तुलनखालिरम्ये । अध्येतुमिच्छन्निव यानलीलां, भेजे वृषो यस्य पदारविन्दे ।।२।। संचिख्यासुर्यद्गुणान् व्योमपट्टे, ताराव्याजात् सप्रतिव्यक्तिरेखाः । वेधाश्चक्रे चन्द्रपात्राद् गृहीत्वा, सौधं बिन्दुं तत्करैर्लेखिनीभिः ॥३॥[शालिनी] एनमेनस्तमःपटलदलनकुशलं भविककमलवनविबोधनोद्यतं तीर्थकृत्पदवियत्पट्टप्रतिष्ठितं परपक्षिघूकपाकमतिलोचनान्धीकरणं सकलभव्यप्राणिगणशरणं श्रीमन्मारुदेवसहस्रकरं करकुट्मलन्यस्तमस्तकं प्रणतिपदवी प्रापय्य ॥ ॥ अथ नगरवर्णनम् ॥ यत्र सूर्यमणिमन्दरवृन्दै-रादिनात् पतगदीधितिदग्धैः । प्रेर्यते ध्वजचलाञ्चलवातैः, स्वर्नदीजलमिवेहितशैत्यैः ॥१॥ [स्वागता] ॥ठा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy